यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काचम्, क्ली, (कच्यते बध्यते अनेन इति । कच बन्धने + घञ् न कुत्वम् । तस्य बन्धनहेतुत्वात् तथात्वम् ।) सिक्थकम् । मोम इति भाषा । (काचः क्षार- मृत्तिकाऽस्त्यस्याकरत्वेन इति अच् ।) काचलवणम् । इति राजनिर्घण्टः ॥

काचः, पुं, (कच दीप्तौ + णिच् + घञ् ।) मृत्तिका- विशेषः । का~च् इति भाषा । तत्पर्य्यायः । क्षारः २ । इत्यमरः । २ । ९ । ९९ ॥ अस्य गुणाः । क्षार- रसत्वम् । उष्णवीर्य्यत्वम् । अञ्जनात् दृष्टिकारि- त्वञ्च । इति राजवल्लभः ॥ शिक्यम् । शिका इति भाषा ॥ मणिविशेषः । (यथा, “आकरे पद्मरागाणां जन्म काचमणेः कुतः” । इत्युद्भटः ॥) नेत्ररोगविशेषः । इति मेदिनी ॥ तस्य लक्षणम् । “अस्मिन्नपि तमोभूते नातिरूढे महागदे । चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः ॥ निर्म्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” ॥ इति माधवकरः ॥ (“प्राप्नोति काचतां दोषे तृतीयपटलास्रिते । तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् ॥ यथावर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् । तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ॥ लिङ्गनाशं मनः कुर्व्वन् छादयेद्दृष्टिमण्डलम् । तत्र वातेन तिमिरे व्याविङ्गमिव पश्यति ॥ चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः । जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च ॥ काचीभूते दृगरुणापश्यत्यास्य मनासिकम् । चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ॥ वृद्धःकाचोदृशं कुर्य्याद्रजोधूमवृतामिव । स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ॥ सलिङ्गनाशो वाते तु सङ्कोचयति दृक्शिराः । दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता ॥ पित्तजे तिमिरे विद्युत् खद्योतोद्योतदीपितम् । शिखितित्तिरिपिच्छाभं प्रायोनीलञ्च पश्यति ॥ काचे दृक् काचनीलाभा तादृगेव च पश्यति । अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च ॥ भृङ्गनीला निरालोका दृङ्स्निग्धालिङ्गनाशतः । दृष्टिःपित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शना ॥ भवेत्पिण्डविदग्धाख्या पीतापीताभदर्शना । कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ॥ शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम् । काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम् ॥ सिताभा सा च दृष्टिः स्यालिङ्गनाशे तु लक्ष्यते मूर्त्तः कफोदृष्टिगतः स्निग्धोदर्शननाशनः ॥ विन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः । उष्णे सङ्कोचमायाभिश्छायायां परिसर्पति ॥ शङ्खकुन्देन्दु कुमुदस्फटिकोपमशुक्लिमा । रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति । काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति” ॥ इति वाभटे उत्तरस्थाने । १२ अध्याये ॥ विस्तृतविवरणमस्य नेत्ररोगशब्दे ज्ञातव्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काच पुं।

काचः

समानार्थक:क्षार,काच

2।9।99।2।2

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

काच पुं।

भारयष्ट्यामालम्बमानः

समानार्थक:शिक्य,काच

2।10।30।1।3

भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका। पादूरुपानत्स्त्री सैवानुपदीना पदायता॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

काच पुं।

मृद्भेदः

समानार्थक:काच

3।3।28।1।2

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

काच पुं।

दृग्रुजः

समानार्थक:काच

3।3।28।1।2

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काच¦ दीप्तौ अक॰ बन्धने सक॰ इदित् भ्वा॰ आत्म॰ सेट्। काञ्चते अकाञ्चिष्ट चकाञ्चे प्रनिकाञ्चते।

काच¦ न॰ कच्यतेऽनेन कच बन्धने करणे घञ् न कुत्वम्। (मोम) सिक्थे तस्य बन्धहेतुत्वात्तथात्वम्। काचः क्षार-मृत्तिकाऽस्त्यस्याकरत्वेन अच्। क्षारनृत्तिकोद्भवे

३ लव-णभेदे (कालालोन)। राजनि॰।

३ तत्साधने मृत्ति-काभेदे पु॰। (क्षारीमाटी) अमरः।

४ शिक्ये (शिका)

५ मणिभेदे (कां च) मेदि॰।
“आकरे पद्मरागाणां जन्मकाचमणेः कुतः” काचः काचः मणिर्मणिः” उद्भटः। काचश्च सुश्रुते अनुशस्त्रतयोक्तो यथा-
“अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्नि-क्षारनखगोजीशेफालिकाशाकपत्नकरीरबालाङ्गुलयः” इति।
“शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्। त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान्” इतितदुपयोगविषयस्तत्रैवोक्तः।
“पानीयं पानकं मद्यंमृण्मयेषु प्रदापयेत्। काचस्फटिकपात्रेषु शीतलेषुशुभेषु च”
“काचाम्लकोथान् पटलांश्च घोरान् पुष्पञ्चहन्त्यञ्जननस्ययोगैः” सुश्रु॰।

६ नेत्ररोगवेदे तल्ल-क्ष्मादि सुश्रुते उक्तं यथा-
“तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः। रुणद्धिसर्वं तो दृष्टिं लिङ्गनाश इति क्वचित्। अस्मिन्नपि तमो-भूते नातिरूढे महागदे। चन्द्रादित्यौ सनक्षत्रौ अन्त-रिक्षे च विद्युतः। निर्मलानि च तेजांसि भ्राजिष्णूनीव-पश्यति। स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” व्याकृतमेतत् मावप्र॰ यथा
“यो दोषोनेत्ररोगः चतुर्थं पटलंबाह्यं पटलं गतः स तिमिराख्यः तिमिरदर्शनेन तिमिर-[Page1856-b+ 38] मस्यास्तीति तिमिरः अर्शआदित्वात् अच्। तस्यलक्षणमाह रुणद्धीत्यादि सर्वतः सर्वत्र। लिङ्गनाश इतिक्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः। तस्य निरुक्तिश्च। लिङ्ग्यते ज्ञायतेऽनेनेति लिङ्गं दृष्टितेजः तस्य नाशोऽ-स्मिन्निति लिङ्गनाशः। अस्मिन्नपि तिमिरेऽपि तमोभूतेतमस्तुल्ये अत्र भूतशब्दस्तुल्यार्थः
“भूतं प्राण्यतीते समे” इत्यमरात् नातिरूढे अप्रौढे नवे, चन्द्रादित्यौ नक्षत्राणिच पश्यति अन्तरिक्षे अन्तरिक्षस्य प्रकाशमयत्वेन तमो-ऽभिभवात् तेजांसि अग्न्यादेः भ्राजिष्णूनि रत्न-सुवर्ण्णादीनि। अस्मिन् प्रौढे चिरजे चन्द्रादीन्यपि नपश्यतीत्याशयः। नीलिकाकाचसंज्ञितः नीकिका काचेतिनामान्तराभ्यां युक्तः”। तन्निदानादि दृष्टिरोगशब्देवक्ष्यते। स्वार्थे कन् काचकोऽप्युक्तार्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काच¦ r. 1st cl. (इ) काचि (काचते)
1. To shine.
2. To bind.

काच¦ m. (-चः)
1. Alkaline ashes, any salt of potash or soda in a glassy or crystalline state.
2. Crystal, quartz or glass, considered as a natural production, and used as a jewel or ornament.
3. A loop, swinging shelf, a string so contrived as to hold or support burthens, &c.
4. A disease of the eyes, affection of the optic nerve or gutta serena. n. (-चं)
1. Alkaline salt, black salt.
2. Wax. E. कच् to shine or bind, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काचः [kācḥ], 1 Glass, crystal; आकरे पद्मरागाणां जन्म काचमणेः कुतः H. Pr.38; काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया Śānti.1.12; मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ H.2.67.

A loop, a swinging shelf, a string so fastened to the yoke as to support burdens.

An eye-disease, an affection of the optic nerve, producing dimness of sight.

Alkaline ashes.

The string of the balance.

A house with a southern and a northern hall; पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् Bṛi. S.53.4.

चम् Alkaline salt.

Wax. -Comp. -अक्षः N. of an aquatic bird (बक).-कामलम् a kind of disease of the eyes, (काचबिन्दु)-घटी a glass ewer. -भाजनम् a glass vessel.

मणिः crystal, quartz.

Metallic beads. शेषाः काचमणयः Kau. A.2.11. -मलम्, -लवणम्, -संभवम्, -सौवर्चलम् black salt or soda. -स्थाली N. of a tree (Mar. सागरगोटी).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काच m. ( कच्)glass Sus3r. Pan5cat. Katha1s.

काच m. ( pl. glass pearls) S3Br. xiii , 2 , 6 , 8

काच m. crystal or quartz (used as an ornament) W.

काच m. alkaline ashes , any salt of potash or soda in a crystalline state W.

काच m. a class of diseases of the eye (especially an affection of the optic nerve or gutta serena) Sus3r.

काच m. a loop , a string fastened to each end of a pole with a net in which burdens etc. are held or suspended , a yoke to support burdens etc. (= शिक्य) L.

काच m. the string of the scale of a balance L.

काच m. a द्विशालकhaving one room on the north side and another on the south

काच n. alkaline salt , block salt L.

काच n. wax L.

काच mfn. having the colour of glass.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काच पु.
शीशा, शीशक-मुक्ता, मा.श्रौ.सू. 6.1.7.15 (चयन)।

"https://sa.wiktionary.org/w/index.php?title=काच&oldid=495627" इत्यस्माद् प्रतिप्राप्तम्