यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्डम्, क्ली, (कणतीति । कण शब्दे + डः । बाहुला- कात् दीर्घः ।) सन्धिविच्छिन्नैकखण्डास्थि । यया । “भग्नं समासाद्द्विविधं हुताश- काण्डे च सन्धौ च हि तत्र सन्धौ । उत्पिष्टविश्लिष्टविवर्त्तितञ्च तिर्य्यग्गतं क्षिप्तमधश्च षट् च” ॥ इति रोगविनिश्चयः ॥ सन्धिविच्छिन्नमेकखण्डमस्थि- काण्डम् । काण्डेन च ललककपालवलयत रुणरुच- कानां ग्रहणम् । तत्र भग्नं काण्डभग्नम् । इति तट्टीकाव्याख्यामधुकोषः ॥

काण्डः, पुं, क्ली, (कणि दीप्तौ + ञमन्तात् डः । क्वादिभ्यः कित् अनुनासिकस्येति दीर्घः ।) दण्डः । (यथा, कात्यायनश्रौतसूत्रे ८ । ७ । २७ । “पृषता वरत्राकाण्डेनाहन्ति” । “वरत्राकाण्डेन वंशदण्डेन” । इति कर्कः ॥) नालम् । वाणः । (यथा, महाभारते १३ । ५ । ३ । “विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः । सविषं काण्डमादाय मृगयामास वै मृगम्” ॥) शरवृक्षः । अर्व्वा । कुत्सितः । वर्गः । (वर्गश्च एक- जातीयसमवायः । यथा, भागवते । ४ । २४ । ९ । “क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥) परिच्छेदः । (यथा, अथर्व्ववेदे १२ । ३ । ४५ । “इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप” ॥) अवसरः । प्रस्तावः । वारि । जलम् । इत्यमरः । ३ । ३ । ४३ ॥ (यथा, हेः रामायणे २ । ८९ । १८ । “तास्तु गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः” ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्ड पुं-नपुं।

अवसरः

समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर

3।3।43।2।1

क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

पदार्थ-विभागः : , द्रव्यम्, कालः

काण्ड पुं-नपुं।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।3।43।2।1

क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

पदार्थ-विभागः : , द्रव्यम्

काण्ड पुं-नपुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।43।2।1

क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

काण्ड पुं-नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

3।3।43।2।1

क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

काण्ड पुं-नपुं।

वर्गः

समानार्थक:काण्ड

3।3।43।2।1

क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

पदार्थ-विभागः : समूहः

काण्ड पुं-नपुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

3।3।43।2।1

क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्ड¦ पुंन॰ कनी--दीप्तौ ड तस्य नेत्त्वं किच्च दीर्घः।

१ दण्डे

२ वाणे

३ पर्वणि कुत्सिते

४ वर्गे

५ अवसरे

६ जले च अम॰।

७ नाले (डां टा)

८ वृक्षस्कन्धे (गुं डि)

९ स्तम्वे (गुल्मभेदे)

१० निर्जने धरणिः

११ नाङीवृन्दे

१२ वृक्षभेदे (शरवृक्षे) मेदि॰।

१३ श्लाघायां हेमच॰। टण्डश्चात्र षोडशहस्तमितः वंशः वंशाटिण्डश्च
“काण्डान्तात् क्षेत्रे” पा॰ क्षेत्रे यः काण्डान्तोद्विगुस्ततो न ङीप् तद्धितलुकि सति द्वे काण्डे प्रमाण-मस्याः सा द्विकाण्डा क्षेत्रभक्तिः।
“प्रमाणे दृयसजिति” पा॰ विहितस्य मात्रचः
“प्रमाणे लोद्विगोर्नित्यमिति” वार्त्ति॰ लुक्। क्षेत्रे किं द्विकाण्डी रज्जुः” सि॰ कौ॰।
“पृषता वरत्राकाण्डेनाहन्ति” कात्या॰

८ ,

७ ,

२७ । वरत्राकाण्डेन वंशदण्डेन” कर्कः। वाणे
“सविपकाण्डमादाय मृगयामास वै मृगम्” भा॰ अनु॰

२६

५ ओ॰। वर्गे
“क्षपातमस्काण्डमलीमसं नभः” माघः।
“घृक्ष-काण्डमितो भाति” रामा॰।
“दूर्व्वाकाण्डमिव[Page1860-a+ 38] श्यामा” भट्टिः। वर्गश्च एकजातीयसमुदायः
“क्रिया-काण्डेषु निष्णातोयोगेषु च कुरूद्वह!” भाग॰

४ ,

२४ ,

९ ।
“अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्त-जन्मा” भाग॰

८ ,

४ ,

२४ । उपचारात्

१४ तत्प्रतिपादक-ग्रन्थे च ब्रह्मकाण्डं कर्म्मकाण्डम् अवसरश्चात्र योग्य-कालः प्रस्तावश्च तत्र योग्यकाले अकाण्डशब्दे

५३

९ उदा॰। प्रस्तावे अयोध्याकाण्डं लङ्काकाण्डमित्यादि। नालमत्र-लतादीनां पत्राधारदण्डः (डां टा)नालारूपञ्च। तत्र नाले
“काण्डमूलपत्रपुष्पफलप्ररोहरसगन्धानां सादृश्येन प्रति-निधिं कुर्य्यात् सर्वाभावे यवः प्रतिनिधिः” श्रा॰ त॰ पैठी॰।
“काण्डं नालम्” रघु॰।
“पुच्छकाण्डाद्दक्षिणेऽस्थनि” कात्या॰

२५ ,

६ ,

५ । पुच्छं काण्डमिव नालारूपत्वात्। स्तम्बे
“काण्डात् काण्डात् प्ररोहन्तीः” यजु॰

१३ ,

१४ ।
“महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्” सुश्रु॰। स्कन्धे
“इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्ष-येत्”
“दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टशरकाण्डानामन्यतम-वर्ण्णः” सुश्रु॰
“उद्भिज्जाः स्थावराः सर्वे वीजका-ण्डप्ररोहिणः”
“वीजकाण्डरुहाण्येव प्रतानाबल्ल्य एवच” मनुः।

१५ ग्रन्थपरिच्छेदे। मधुकाण्डं श्राद्धकाण्डम्

१६ सन्धिविच्छिन्नैकखण्डास्थ्नि न॰।
“भग्नं समासात् द्विविधंहुताशकाण्डे च सन्धौ च हि तत्र सन्धौ। उत्पिष्टवि-श्लिष्टविवर्त्तितञ्च तिर्य्यग्गतं क्षिप्तमधश्च षट् च”। रोग-निश्चयः।
“सन्धिविच्छिन्नमेकखण्डेमस्थि काण्डम्” तट्टीका-काण्डस्यावयवो विकारो वा विल्वा॰ अण्।

१७ काण्डा-वयवे

१८ तद्विकारे च त्रि॰

१९ अङ्कोठवृक्षे पु॰ शब्दचि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्ड¦ mn. (-ण्डः-ण्डं)
1. A stalk or stem.
2. The part of the trunk of a tree whence the branches proceed.
3. A cluster, a clump.
4. An arrow.
5. Opportunity, season.
6. Water.
7. A kind of reed, (Saccharum sara.)
8. A multitude, a heap, a quantity.
9. A horse.
10. A chapter, a section.
11. The part in a sacrifice appropriated to different objects, as the gods or manes.
12. A long bone, a bone of the extremities.
13. Praise, flattery.
14. Private, privacy.
15. Low, vile, bad.
16. Sinful, wicked. E. कन् to shine, &c. ड Unadi affix, and the radical vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्डः [kāṇḍḥ] ण्डम् [ṇḍam], ण्डम् 1 A section, a part in general.

The portion of a plant from one knot to another. काण्डात्काण्ड- त्प्ररोहन्ती Mahānār.4.3.

A stem, stock, branch; लीलोत्खातमृणालकाण्डकवलच्छेदे U.3.16; Amaru.95; Ms. 1.46,48, Māl.3.34.

Any division of a work, such as a chapter of a book; as the seven Kāṇḍas of the Rām.

A separate department or subject; e. g. कर्म˚ &c.

A cluster, bundle, multitude.

An arrow. मनो दृष्टिगतं कृत्वा ततः काण्डं विसर्जयेत् Dhanur.3; Mb.5.155.7.

A long bone, a bone of the arms or legs.

cane, reed.

A stick, staff.

Water. निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः Rām.2.89.18.

Opportunity, occasion.

Private place.

A kind of measure.

Praise, flattery.

A horse.

Vile, bad, sinful (at the end of comp. only).-ण्डी A little stock or stem; Rāj. T.7.117. -Comp. -अनुसमयः Performance of all the details with reference to one thing or person first, then doing them with reference to the second, and so on (see अनुसमय).-ऋषिः A class of sages including Jaimini. -कारः (-रिन्) a maker of arrows कुसीदवृत्तयः काण्डकारिणश्चाहि- तुण्डिकाः Śiva. B.31.22. (-रम्) the betel-nut.-गोचरः an iron arrow. -तिक्तः, -तिक्तकः N. of a tree (Mar. काडेचिराईत). -पटः, -पटकः a screen surrounding a tent, curtain (Mar. कनात); उत्क्षिप्तकाण्डपटकान्तरलीयमानः Śi.5.22; उल्लोचैः काण्डपटकैः अनेकैः पटमण्डपैः Śiva. B. 22.61. ततः स्वमेवागारमानीय काण्डपटपरिक्षिप्ते विविक्तोद्देशे Dk. 'अपटः काण्डपटी स्यात्' इति वैजयन्ती. -पातः an arrow's flight, range of an arrow. -पुष्पम् The कुन्द flower.

पृष्ठः one of the military profession, a soldier; cf. काण्डस्पृष्टः.

the husband of a Vaiśya woman.

an adopted son, any other than one's own son.

(as a term of reproach) a base-born fellow, one who is faithless to his family, caste, religion, profession &c. In Mv.3 Jāmadagnya is styled by शतानन्द as काण्डपृष्ठ. (स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥). -ष्ठम् the bow of Karṇa & Kāma.-भङ्गः, -भग्नम् a fracture of the bone or limbs. -वीणा the lute of a Chāṇḍāla. -सन्धिः a knot, joint (as of a plant). -स्पृष्टः one who lives by arms, a warrior, soldier. -हीनम् a kind of grass.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्ड mn. ([or काण्डTS. vii ])( ifc. f( आor ई). )([See. खण्ड, with which in some of its senses काण्डis confounded]) a single joint of the stalk or stem of a plant , such as a bamboo or reed or cane( i.e. the portion from one knot to another See. त्रि-क्) , any part or portion , section , chapter , division of a work or book(See. त्रि-क्) , any distinct portion or division of an action or of a sacrificial rite (as that belonging to the gods or to the manes) AV. TS. VS.

काण्ड mfn. a separate department or subject( e.g. कर्म-काण्ड, the department of the वेदtreating of sacrificial rites Ka1s3. on Pa1n2. 4-2 , 51 ) AV. TS. S3Br. R.

काण्ड mfn. a stalk , stem , branch , switch MBh. R. Mn. i , 46 , 48 Kaus3. Sus3r.

काण्ड mfn. the part of the trunk of a tree whence the branches proceed W.

काण्ड mfn. a cluster , bundle W.

काण्ड mfn. a multitude , heap , quantity( ifc. ) Pa1n2. 4-2 , 51 Ka1s3.

काण्ड mfn. an arrow MBh. xiii , 265 Hit.

काण्ड mfn. a bone of the arms or legs , long bone(See. काण्ड-भग्नand पुच्छकाण्ड) Sus3r.

काण्ड mfn. a rudder (?) R. ii , 89 , 19

काण्ड mfn. a kind of square measure Pa1n2. 4-1 , 23 Vop. vii , 55

काण्ड mfn. a cane , reed , Saccharum Sara( शर) L.

काण्ड mfn. water L.

काण्ड mfn. opportunity , occasion(See. अ-काण्ड) L.

काण्ड mfn. a private place , privacy L.

काण्ड mfn. praise , flattery L.

काण्ड mfn. ( ifc. implying depreciation) vile , low Pa1n2. 6-2 , 126

काण्ड mfn. = काण्डस्या-वयवो विकारो वा-g. बिल्वा-दि

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्ड पु.
(न.) वनस्पति की ग्रन्थि अथवा सन्धि के मध्य का भाग, का.श्रौ.सू. 17.4.18; ला.श्रौ.सू. 8.9.9।

"https://sa.wiktionary.org/w/index.php?title=काण्ड&oldid=495667" इत्यस्माद् प्रतिप्राप्तम्