यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातरः, त्रि, (कु कष्टेन तरतीति । कु + तॄ + अच् । कोः कादेशः ।) व्यसनाकुलचित्तः । व्याकुलः । तत्पर्य्यायः । अधीरः २ । इत्यमरः । ३ । १ । २६ ॥ (यथा रघुः ११ । ७८ । “कातरोऽसि यदि वोद्गतार्चिषा तर्ज्जितः परशुधारया मम” ॥)

कातरः, पुं, (कं जलं आतरति । क + आ + तॄ + अच् ।) कातलमत्स्यः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर वि।

रोगादिलक्षणेनाधीरमनः

समानार्थक:अधीर,कातर

3।1।26।2।2

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते। अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर¦ त्रि॰ ईषत्तरति स्वकार्य्यसमाप्तिं गच्छति तॄ--अच् कोःकादेशः।

१ अधीरे, व्यसनाकुले अमरः

२ भीते,

३ विवशे,

४ चञ्चले च।
“घेन्वा तदध्यासितकातराक्ष्या” रघुः।
“तयोः समापत्तिषु क्रातराणि” कुमा॰।
“कातरोऽपियदि चोद्गतार्चिषा” रघुः।
“मद्गेहिन्याः पिय इतिसखे! चेतसा कातरेण” मेघ॰।
“विद्धा मृगी व्याध-शिलीमुखेन मृगोऽपि तत्कातरवीक्षणेन” उद्भटः। केजले आतरति प्लवते न तु विशेषती मज्जति।

५ उडुपे। (कातला)

६ मत्स्यभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष्।

७ ऋषिभेदे पु॰ ततः गोत्रे नडा॰ फक्। कातरायणतद्गोत्रापत्ये पुंस्त्री। भावे ष्यञ्। कातर्य्य व्याकुल-तायां न॰
“कातर्य्यं केवला नीतिः शौर्य्यं श्वापदचेष्टितम्” रघु। तल् कातरता स्त्री, त्व कातरत्व न॰ तदर्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर¦ mfn. (-रः-रा-रं)
1. Confused, perplexed, disordered.
2. Timid, gentle. m. (-रः) A large kind of fish, commonly Katala (Cyprinus catla, HAM.) E. का a little or badly, and तर what crosses.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर [kātara], a. [ईषत्तरति स्वकार्यसिद्धिं गच्छति तॄ-अच् कोः कादेशः Tv.]

Cowardly, timid, discouraged; वर्जयन्ति च कातरान् Pt.4.42; Amaru.8,34,77; R.11.78; Me.79.

Distressed, grieved, afraid; किमेवं कातरासि Ś.4.

Agitated; perplexed, confused; उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ Bh.1.6.

Tremulous through fear (as eyes); R.2.52; Amaru.79.

Eager; सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् Bhāg.3.28.17.

रः A large kind of fish.

A boat, raft.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर mf( आ)n. ( etym. doubtful , perhaps from कतर, " uncertain as to which of the two " BRD. ) , cowardly , faint-hearted , timid , despairing , discouraged , disheartened , confused , agitated , perplexed , embarrassed , shrinking , frightened , afraid of( loc. or inf. or in comp. ) R. Mr2icch. Ragh. Megh. S3ak. Pan5cat. Hit.

कातर m. a kind of large fish (Cyprinus Catla , कातल) L.

कातर m. N. of a man(See. कातरायण)

कातर n. (in स-कातर)" timidity , despair , agitation. "

"https://sa.wiktionary.org/w/index.php?title=कातर&oldid=495690" इत्यस्माद् प्रतिप्राप्तम्