यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी, स्त्री, (कादम्बाः कलहंसाः सन्ति अस्यां । कादम्ब + इनि ङीष् ।) मेघमाला । मेघश्रेणिः । इत्यमरः । १ । ३ । ८ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी स्त्री।

मेघपङ्क्तिः

समानार्थक:कादम्बिनी,मेघमाला,कालिका

1।3।8।1।1

कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्. स्तनितं गर्जितं मेघनिर्घोषे रसितादि च॥

अवयव : मेघः

पदार्थ-विभागः : समूहः, द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी¦ स्त्री कादम्बाः कलहंसा अनुधावकत्वेन सन्त्यस्याःइनि। मेघमालायाम् अमरः
“मदीयमतिचुम्बिनी भवतुकापि॰ कादम्बिनी” रसग॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी¦ f. (-नी) A long line of clouds. E. कादम्ब the Kadamba flower, इनि and ङीप् affixes, implying a multitude; the clouds being com pared with the large white flowers of the Nauclea cadamba.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी [kādambinī], A long line of clouds, Māl.9.16; मदीय- मतिचुम्बिनी भवतु कापि कादम्बिनी R. G.; Bv.4.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी f. a long line or bank of clouds Prasannar. iv , 20

कादम्बिनी f. N. of a daughter of तक्षकVi1rac.

"https://sa.wiktionary.org/w/index.php?title=कादम्बिनी&oldid=495706" इत्यस्माद् प्रतिप्राप्तम्