यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तारम्, क्ली, (कस्य सुखस्य अन्तं ऋच्छति गच्छ- तीति । कान्त + ऋ + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) उपसर्गादि । (कान्तं मनोज्ञं ऋच्छति प्राप्नोतीति । कर्म्मण्यण् ।) काननम् । (यथा, हेः रामायणे २ । २८ । ५ । “सीते विमुच्यतामेषा वनवासकृता मतिः । बहुदोषं हि कान्तारं वनमित्यभिधीयते” ॥) पद्मविशेषः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=कान्तारम्&oldid=126097" इत्यस्माद् प्रतिप्राप्तम्