यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकार¦ त्रि॰ कामं काम्यं करोति कृ--अण् उप॰ स॰।

१ काम्यनिष्पादके। कारः करणं

३ त॰।

२ कामेन इच्छयाफलाभिसन्धिना करणे पु॰।
“अयुक्तः कामकारेण फले सक्तोनिबध्यते” गीता
“अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणःकामकारतः”।
“कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्” मनुः।
“यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः,गीता। कामचारत इति पाठान्तरम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकार¦ mfn. (-रः-री-रं) Following one's inclinations. m. (-रः) Desire, the operation or influence of desire. E. काम, and कार act, who acts.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकार/ काम--कार mfn. fulfilling the desires of any one( gen. ) R. vii , 63 , 8

कामकार/ काम--कार m. the act of following one's own inclinations , spontaneous deed , voluntary action , acting of one's own free will , free will Mn. MBh. R. Bhag.

"https://sa.wiktionary.org/w/index.php?title=कामकार&oldid=271260" इत्यस्माद् प्रतिप्राप्तम्