संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायम्, क्ली, मनुष्यतीर्थम् । इति मेदिनी ॥ (कः प्रजा- पतिर्देवतास्य । “कस्येत्” । ४ । २ । २५ । इत्यण् इदन्तादेशश्च ततः आदिवृद्धिः ।) प्राजापत्य- तीर्थम् । तत्तु स्वल्पांङ्गुल्योर्मूलम् । कनिष्ठा- नामिकयोरधोभाग इति यावत् । इत्यमर- भरतौ ॥ (यथा मनुः २ । ५९ । “अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । कायमङ्गुलिमूले ऽग्रे दैवं पित्र्यं तयोरधः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कायम्&oldid=506647" इत्यस्माद् प्रतिप्राप्तम्