यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिकः, त्रि, (कायेन निष्पादितः निष्पन्नो वा कायेन निर्वृत्त इति वा । काय + ठक् ।) शा- रीरिकः । कायनिष्पन्नः । यथा । “अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम्” ॥ इति तिथ्यादितत्त्वम् ॥ (स्त्री, शरीरसम्बन्धिनी चक्रवृद्धिः । यथा मनुः ८ । १५३ । “चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिक¦ त्रि॰ कायेन निर्वृत्तं टक्। देहनिर्वृत्ते पुण्य-[Page1936-b+ 38] पापादौ कर्म्मणि।
“अदत्तानामुपादानं हिंसा चैवाऽ-विधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्” ति॰ त॰ दशविधपापकीर्त्तने वाल्मी॰।
“मनसा तु कृतंकर्म मनसैवोपभुञ्जते। वाचा वाचा कृतं कर्म कायेनैव तुकायिकम्” सा॰ भा॰ धृता स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिक¦ mfn. (-कः-का-की-कं) Corporeal, relating to the body. E. काय the body, and कन् or ठक् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायिक mf( ई)n. performed with the body Mn. xii , 8 MBh. xviii , 303

कायिक mf( ई)n. corporeal Sus3r. etc.

कायिक mf( ई)n. ( ifc. )belonging to an assemblage or multitude Buddh.

"https://sa.wiktionary.org/w/index.php?title=कायिक&oldid=495875" इत्यस्माद् प्रतिप्राप्तम्