संस्कृतम् सम्पाद्यताम्

  • कारणं, उपाय, पर्याय, अभ्युपाय, उपक्रम।

नाम सम्पाद्यताम्

  • कारणं नाम साधनम्।

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणम्, क्ली, (कार्य्यतेऽनेन । णिजन्तात् कृञो ल्युट् ।) येन विना यन्न भवति तत् । तत्पर्य्यायः । हेतुः २ वीजम् ३ । इत्यमरः । १ । ४ । २८ ॥ निमित्तम् ४ प्रत्ययः ५ । इति जटाधरः ॥ (यथा, विष्णु- पुराणे । १ । १७ । ३० । “यतः प्रधानपुरुषौ यतश्चैतत् चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु” ॥) कारणत्वमाह । अन्यथासिद्धिशून्यत्वे सति नियत- पूर्ब्बवर्त्तित्वम् । तत्रिविधम् । समवायिकारणत्वम् १ असमवायिकारणत्वम् २ निमित्तकारणत्वम् ३ परमाणुपरिमाणभिन्नानां कारणत्वम् । इति भाषापरिच्छेदः । १६-१७ ॥ अणुपरिमाणन्तु न कस्यापि कारणम् । इति सिद्धान्तमुक्तावली (यथा, हेः रामायणे । १ । ६४ । ११ । “बहुभिः कारणैर्देव ! विश्वामित्रो महामुनिः । लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते” ॥) करणम् । (कृ वधे + स्वार्थे णिच् भावे ल्युट् ।) बधः । इति मेदिनी ॥ (आदिः । मूलम् । यथा, मनुः । ११ । ८४ । “ब्राह्मणः सम्भवेनैव देवानामपि दैवतम् । प्रमाणञ्चैव लोकस्य ब्रह्मात्रैव हि कारणम्” ॥ प्रमाणम् । यथा, मनुः । ८ । २०० । “सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः” ॥) इन्द्रियम् । (यथा, गीतायाम् । १३ । २० । “कार्य्यकारणकर्त्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तत्वे हेतुरुच्यते” ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणम् [kāraṇam], [कृ-णिच् ल्युट्]

A cause, reason; कारणकोपाः कुटुम्बिन्यः M.1.18; R.1.74; Bg.13.21; oft. with loc. of the effect; Bh.2.84.

Ground, motive, object; प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् Rām.2.73. 12. किं पुनः कारणम् Mbh.; Y.2.23; Ms.8.347; कारण- मानुषीं तनुम् R.16.22.

An instrument, means; गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् Y.3.2,65.

(In Nyāya phil.) A cause, that which is invariably antecedent to some product and is not otherwise constituted; or, according to Mill, 'the antecedent or concurrence of antecedents on which the effect is invariably and unconditionally consequent'; according to Naiyāyikas it is of three kinds; (1) समवायि (intimate or inherent); as threads in the case of cloth; (2) असमवायि (non-intimate or non-inherent), as the conjunction of the threads in the case of cloth; (3) निमित्त (instrumental) as the weaver's loom.

The generative cause, creator, father; Ku.5.81.

An element, elementary matter; Y.3.148; Bg.18. 13.

The origin or plot of a play, poem &c.

An organ of sense; हित्वा तनुं कारणमानुषीं ताम्.

The body.

A sign, document, proof or authority; प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् Ms.11.84.

That on which any opinion or judgment is based.

Action; आत्मना कारणैश्चैव समस्येह महीक्षितः Mb.12.59.13.

A legal instrument or document.

Agency, instrumentality.

A deity (as the proximate or remote cause of creation)

Killing, injuring.

A desire (वासना) created formerly (as पूर्ववासना); पूर्वं नित्यं सर्वगतं मनोहेतुम- लक्षणम् । अज्ञानकर्मनिर्दिष्टमेतत्कारणलक्षणम् ॥ Mb.12.211.6.

णा Pain, agony.

Casting into hell.

Urging, instigation. (-कारणात् for the reason that; द्वेष˚ on account of hatred; मत्कारणात् for my sake; Pt.1.22.)

Action; निमित्ते कारणात्मके Mb.12.289.7.

Comp. अन्तरम् a particular reason; प्रविष्टो$स्मि दुराधर्षं वालिनः कारणान्तरे Rām.4.1.28;

instrumental cause; येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे Rām.3.48.4. -अन्वित a. having a cause or reason. -आख्या a. N. of the organ of perception and action, of बुद्धि, अहंकार and मनस्.-उत्तरम् a special plea, denial of the cause of complaint; admission of the charge generally, but denial of the actual issue (in law). -कारणम् an elementary or primary cause; an atom; त्वं कारणं कारणकारणानाम् Ki.18. 35. -कारितम् ind. in consequence of; यदि प्रव्राजितो रामो लोभकारणकारितम् Rām.2.58.28. -गत a. referred to its cause, resolved into its principles. -गुणः a quality of the cause; Sāṅ. K.14. -बलवत् a. strong by motives; Pt.5.29. -भूत a.

caused.

forming the cause.-माला a figure of speech, 'a chain of causes'; यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात् K. P.1;e. g. Bg.2.62,63; also S. D.728. -मूलम् (in Rhet.) a law of causation. -वादिन् m. a complainant, plaintiff. -वारि n. the original water produced at the beginning of the creation. -विहीन a. without a cause.-शरीरम् (in Vedānta phil.) the inner rudiment of the body, causal frame.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a term for जीव or प्राण। वा. १०२. १०१.
(II)--a name for अव्यक्तम्। Vi. I. 2. १९. [page१-355+ २५]
"https://sa.wiktionary.org/w/index.php?title=कारणम्&oldid=506648" इत्यस्माद् प्रतिप्राप्तम्