यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पासः, पुं, क्ली, (कर्पास एव । स्वार्थे अण् ।) कर्पास- वृक्षः । कापास् इति भाषा ॥ (अस्य पत्रादिना सर्पदष्टः पुरुषो नीरोगो भवति । इदानीं पत्रा- दीनां व्यवहारक्रम उच्यते ।

कार्पासम्, त्रि, (कर्पास्याः विकारे अवयवे वा अण् विल्वाद्यण् वा ।) कार्पासजातवस्त्रादि । तत्पर्य्यायः । फालम् २ वादरम् ३ । इत्यमरः । २ । ६ । १११ ॥ (यथा, महाभारते २ । ५० । २४ । “श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास वि।

कार्पासवस्त्रम्

समानार्थक:फाल,कार्पास,बादर

2।6।111।1।3

वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्. कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्.।

अवयव : कार्पासः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास¦ त्रि॰ कर्पास्या अवयवः विल्वा॰ अण्। कर्पासीविकारे सूत्रादौ। तस्य फले लुक्। कर्पासी स्वार्थेऽण् ङीप्कर्पासी (कापास)

२ वृक्षे स्त्री। स्वार्थे क। कार्पासि-काऽप्यत्र। स्वार्थिकस्यापि प्रकृतिलिङ्गातिक्रमस्य क्वाचित्-कत्वात् कार्पसकोऽप्यत्र पु॰।
“कार्पासको लघुः कोष्णोमधुरो वातनाशकः। तत्पलाशं समीरघ्नं रक्तकृन्मूत्रवर्द्धनम्। तत्फलं पिण्डिकानाहपूयस्रावविनाशकृत्। तद्वीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु” भावप्र॰। अधिकं कर्पासशब्दे

१७

२३ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास¦ mfn. (-सः-सी-सं) Made of cotton, cottony, &c. nf. (-सं-सी)
1. The cotton plant, (Gossypium hirsutum-) n. (-सं)
1. Cotton cloth, &c.
2. Paper. E. कृ to make, to do, पास Unadi affix, the vowel of the radical being lengthened.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास [kārpāsa], a. (-सी f) [कर्पास्याः अवयवः अण्] Made of cotton; वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः Rām.5. 53.6.

सः, सम् Anything made of cotton; क्रोञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः Mb.13.111.16. Ms.8.326. अयमपि विधिर्न मृदुनामिव कार्पासानां कृतः मतिषेधविषय आरभ्यते Mbh. on P.IV.1.55.

Paper. -सी The cotton plant. -Comp. -अस्थि n. the seed of the cotton plant; Ms.4.78. -तान्तवम् Texture made of cotton; Ms.12.64.-नासि (लि) का a spindle. -सौत्रिक a. made of cotton thread; Y.2.179.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पास mf( ईL. )n. (fr. कर्पास; g. बिल्वा-दि) , made of cotton , cottony A1s3vS3r. La1t2y. Mn. etc.

कार्पास mn. cotton , cotton cloth , etc. Mn. MBh. etc.

कार्पास mn. paper W.

"https://sa.wiktionary.org/w/index.php?title=कार्पास&oldid=495940" इत्यस्माद् प्रतिप्राप्तम्