यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मुक नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।6

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मुक [kārmuka], a. (-की f.) [कर्मणे प्रभवति इति उकञ् P.V.1.13.] Fit for or able to do a work, doing it well and completely. -कम् [कृमुकशब्दात् काष्ठविशेषवाचिनः, अनुदात्तादेश्च इति सूत्रस्यापवादेन, कोपधाच्च इति सूत्रेणाण् प्रत्ययेन निष्पन्नः]

A bow; तत्कार्मुकं कर्मसु यस्य शक्तिः Ki.3.48; त्वयि चाधिज्यकार्मुके Ś.1.6.

A bamboo.

The ninth sign of the zodiac.

A kind of machine or instrument shaped like a bow.

A kind of village situated on the bank of a river or sea; Māna.9.3.459. -Comp. -उपनिषद् f. the secret of the art of shooting; B. R. -भृत् m.

the archer or the sign Sagittarius of the zodiac.

an archer in general.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्मुक mfn. ( Pa1n2. 5-1 , 103 ) efficacious (as a medicine) Car.

कार्मुक m. a bamboo L.

कार्मुक m. the plant Melia sempervirens Bhpr.

कार्मुक m. the white खदिरtree L.

कार्मुक m. Smilax China Npr.

कार्मुक m. a kind of honey( v.l. गार्मुतSee. ) L.

कार्मुक mf( ई)n. consisting of the wood कृमुकS3Br. Ka1tyS3r.

कार्मुक n. ( ifc. f( आ). MBh. )a bow S3a1n3khS3r. Mn. etc.

कार्मुक n. a bow-shaped instrument L.

कार्मुक n. a geometrical arc Su1ryas.

कार्मुक n. the rainbow VarYogay.

कार्मुक n. Sagittarius VarBr2S.

कार्मुक n. a particular constellation VarBr2.

"https://sa.wiktionary.org/w/index.php?title=कार्मुक&oldid=495950" इत्यस्माद् प्रतिप्राप्तम्