यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठः, पुं, (कालः कृष्णवर्णः नीलो वा कण्ठो- यस्य ।) शिवः । पीतसारः । मयूरः । खञ्जनः । कलविङ्कः । दात्यूहपक्षी । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठ¦ पु॰ कालः कण्ठोऽस्य विषपानात्।

१ शिवे स हि[Page1993-a+ 38] अमृतमन्थनकाले उत्थितविषपानात् कालकण्ठो जातःतत्कथा भाग॰

८ ।

७ अ॰ यथा।
“ततः स कवलीकृत्यव्यापि हालाहलं विषम्। अभक्षयन्महादेवः कृपया भूत-भावनः। तस्यापि दर्शयामास स्वाभाव्यं जलकल्मषः। यच्चकार गले नीलं तच्च साधोर्विभूषणम्। ”

२ मयूरे

३ दात्यूहे

४ खञ्जने च पक्षिभेदे त्रिका॰ स्त्रियां जातित्वात् ङीष्। तेषां कृष्णवर्णत्वात् तथात्वम्। वा कप्। दात्यूहे पु॰ स्त्री

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठ¦ m. (-ण्ठः)
1. A name of SIVA.
2. A water fowl, a gallinule.
3. A sparrow.
4. A peacock.
5. A wagtail.
6. A tree, (Pentaptera tomentosa:) see असन। E. काल black, and कण्ठ the throat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालकण्ठ/ काल--कण्ठ m. a peacock L.

कालकण्ठ/ काल--कण्ठ m. a gallinule L.

कालकण्ठ/ काल--कण्ठ m. a wagtail L.

कालकण्ठ/ काल--कण्ठ m. a sparrow L.

कालकण्ठ/ काल--कण्ठ m. = पीत-शाल, -सार(Terminalia tomentosa W. ) L.

कालकण्ठ/ काल--कण्ठ m. N. of शिव

कालकण्ठ/ काल--कण्ठ m. of a being in स्कन्द's retinue MBh. ix , 2571.

"https://sa.wiktionary.org/w/index.php?title=कालकण्ठ&oldid=495978" इत्यस्माद् प्रतिप्राप्तम्