यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिन्द¦ न॰ कालिं जलराशिं ददाति दा--क पृषो॰ मुम्(तरमुज)ख्याते जलप्रधानफलके वृक्षे भावप्र॰ कालिङ्गशब्देविवृतिः। स्वार्थे क। कालिन्दक तत्रार्थे न॰ राजनि॰। कलिन्दे भवः अण्। कलिन्दपर्व्वतभवे त्रि॰ स्त्रियां ङीप्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिन्द [kālinda], a. (-न्दी f.) [कलिन्द-अण्] Connected with or coming from the mountain Kalinda or the river Yamunā.

न्दी The river Yamunā; कालिन्द्याः पुलिनेषु केलिकुपिताम् Ve.1.2; R.15.28; Śānti.4.13.

A sort of vessel.

N. of a wife of Kṛiṣṇa. (a daughter of Sūrya). -न्दम् A water melon. -Comp. -कर्षणः, -भेदनः an epithet of Balarāma q. v. -सूः f. Saṁjñā (-संज्ञा), a wife of the sun. (-m.) the sun. -सोदरः Yama, the god of death.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिन्द n. the water-melon Sus3r.

कालिन्द mfn. connected with or coming from the river यमुनाLa1t2y.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kinnara गण; horse-faced. वा. ६९. ३२.

"https://sa.wiktionary.org/w/index.php?title=कालिन्द&oldid=496099" इत्यस्माद् प्रतिप्राप्तम्