यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्पनिकः, त्रि, (कल्पनायाः आगतः । ठञ् ।) कल्पनाभवः । कल्पितः । यथा । “रसः स्वाद्यते इति काल्पनिकं भेदमुरीकृत्य कर्म्मकर्त्तरि वा प्रयोगः” । इति साहित्यदर्पणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्पनिक¦ नि॰ कल्पनायाः आगतः ठञ्। कल्पनाभवे

१ कल्पिते,

२ आरोपिते, च। स्त्रियां ङीप्।
“इति व्युत्पत्ति-स्तु काल्पनिकी” ति॰ त॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्पनिक¦ mfn. (-कः-की-कं)
1. Artificial, fabricated.
2. Fictitious, in- vented. E. कल्पना and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्पनिक [kālpanika], a. (-की f.) [कल्पना ठक्]

Existing only in fancy, fictitious; काल्पनिकी व्युत्पत्तिः

Counterfeit, fabricated.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल्पनिक mfn. (fr. कल्पना) , existing only in fancy , invented , fictitious Sa1h. Sarvad.

काल्पनिक mfn. artificial , fabricated.

"https://sa.wiktionary.org/w/index.php?title=काल्पनिक&oldid=496120" इत्यस्माद् प्रतिप्राप्तम्