यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यम्, क्ली, (कुत्सितं आश्यं यत्र । कं जलं आश्यं वा यत्र । (मद्यम् । इति राजनिर्घण्टः ॥) नृपविशेषेपुं । यथा महाभारते १ । १०२ । ४९ । “अक्षतः क्षययित्वारीन् संख्येऽसंख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्य¦ न॰ कं जलमाश्यं यत्र कुत्सितं वा आश्यं अश--ण्यत्कश्य + स्वार्थेऽण् वा।

१ मद्ये हेमच॰। काश्यां भवःयत्।

२ काशिराजे पु॰। स्वार्थेक। तत्रैव।
“शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काश्यकः। काश्यस्य काश्यपः पुत्रो राजादीर्घतपास्तथा” हरिवं॰

२९ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्य¦ n. (-श्यं) Spirituous liquor. काश्यप¦ m. (-पः)
1. The name of a saint; also called KANADA, the son of KASYABA.
2. A name of ARUNA: see the next.
3. A sort of deer.
4. A tribe or Brahmans pretending to descend from KASYAPA. E. कश्यप a saint, and अण् affix of descent. n. (-पं) Flesh. E. काश्य spirituous liquor, and प from पा to drink or cherish.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यम् [kāśyam], Spirituous liquor. -Comp. -पम् flesh.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्य m. " belonging to the काशिs , ruling over the काशिs " , a king of काशि(as धृतराष्ट्रS3Br. xiii ; or अजात-शत्रुib. xiv ) S3Br. S3a1n3khS3r. MBh. etc.

काश्य m. N. of a king (the father of काश्यपand ancestor of काशि-राजधन्वन्तरिHariv. 1521 ; the son of सुहोत्र[See. काश] BhP. ix , 17 , 3 ; the son of सेना-जित्, Bh. ix , 21 , 23 VP. )

काश्य n. = कश्य, a spirituous liquor L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Suhotra, and father of काशी. भा. IX. १७. 3-4.
(II)--a son of सेनाजित्. भा. IX. २१. २३; Vi. IV. १९. ३६.
(III)--a क्षत्रिय who became a द्विज। Br. III. ६६. ८७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀŚYA I : A famous King of Kāśī; father of Ambā, Ambikā and Ambālikā. He was also called Krodha- vaśa. According to Chapter 171 of Udyoga Parva, Kaśya's real name was Senābindu.


_______________________________
*8th word in left half of page 396 (+offset) in original book.

KĀŚYA II : One of the great sages who visited Bhīṣma on his bed of arrows. (Śānti Parva, Chapter 47, Verse 10).


_______________________________
*9th word in left half of page 396 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काश्य&oldid=496158" इत्यस्माद् प्रतिप्राप्तम्