यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुकः, पुं, (किञ्चित् अवयवैकदेशः शुक इव शुक- तुण्डाभपुष्पत्वात् तथात्वमिति बोध्यम् ।) पलाश- वृक्षः । इत्यमरः । २ । ४ । २९ ॥ (अस्य पर्य्यायो यथा, -- भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः” ॥ यथा गोः रामायणे ६ । ६८ । ३१ । “तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः । पुष्पिताविव निष्पत्रौ यथा शाल्मलिकिंशुकौ” ॥ तत्पुष्पादयोऽपि । यथा चाणक्ये ७ । “रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीनान शोभन्ते निर्गन्धा इव किंशुकाः” ॥) विवरणमस्यान्यत् पलाशशब्दे ज्ञातव्यम् ॥ नन्दी वृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक पुं।

पलाशः

समानार्थक:पलाश,किंशुक,पर्ण,वातपोथ

2।4।29।2।2

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक¦ पु॰ किञ्चित् शुकैव शुकतुण्डाभपुष्पत्वात्।

१ पलाशे अमरः
“फलस्तनस्थानविदीर्ण्णरागिहृद्विश-च्छुकास्यस्मरकिंशुकाशुगाम्” नैष॰
“किंशुकाम्भोजबकु-लचूताशोकादिपुष्पितैः” सुश्रुतः
“ते (दैत्या) हेमनिष्का-भरणाः कुण्डलाङ्गदधारिणः। निहता बह्वशोभन्तपुष्पिता इव किंशुकाः” भा॰ व॰

१०

५ अ॰”। अस्यच निर्ग-न्धत्वम्
“विद्याहीना न शोभन्ते निर्गन्धाइव किंशुकाः” चाणक्यः। फलहीनत्वञ्च
“अविज्ञाय फलं योहि कर्म्मे-त्येवानुधावति। स शोचेत् फलवेलायां यथा किंशुकसे-चकः” रामा॰

२ नन्दिवृक्षे राजनि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक¦ m. (-कः) A tree bearing beautiful red blossoms, and hence often alluded to by the poets, (Butea frondos4a;) also पलाश E. किं what, something, शुक a parrot; its red flowers being of the colour of a parrot's beak.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक/ किं-शुक etc. See. ib.

किंशुक/ किं--शुक m. the tree Butea frondosa (bearing beautiful blossoms , hence often alluded to by poets) MBh. etc.

किंशुक/ किं--शुक n. the blossom of this tree R. Sus3r. (See. पलाशand सुकिंशुक)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kiṃśuka is the name of a tree (Butea frondosa) mentioned in the wedding hymn of the Rigveda,[१] the bridal car being described as adorned with its blossoms (su-kiṃśuka).

  1. x. 85, 20. Cf. Zimmer, Altindisches Leben, 62. Sāyaṇa thinks the meaning is that the car is made of the wood of the tree.
"https://sa.wiktionary.org/w/index.php?title=किंशुक&oldid=496226" इत्यस्माद् प्रतिप्राप्तम्