यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्करः, त्रि, (किञ्चित् करीति । दिवाविभेतृ त्र किं यत्तद्बहुष्वित्यच् ।) दासः । इत्यमरः । २ । १० । १७ ॥ (यदुक्तं पुराणे । “विप्रस्य किङ्करो भूपो वैश्योभूपस्य भूमिप ! । सर्व्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः” ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्कर पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।2।2

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्कर¦ त्रि॰ किञ्चित् करोति अच्।

१ दासे सेवके स्त्रियान्तुटाप्। किङ्करस्य पत्नी ङीष्।

२ किङ्करी दासपत्न्याम् स्त्री
“अवेहि मां किङ्करमष्टभूर्त्तेः” रघुः।
“विप्रस्य किङ्करोभूपो वैश्यीभूपस्य भूमिप!। सर्वेषां किङ्करः शूद्रोब्राह्मणस्य विशेषतः” पुरा॰। किङ्करस्य गोत्रापत्यं नडा॰फक्। कैङ्करायण तद्गोत्रापत्ये पुंस्त्री।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्कर¦ mfn. (-रः-रा or -री-रं) A servant. E. किं what or something, and कर who does.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KIṄKARA I : A Rākṣasa. Śakti, the son of Vasiṣṭha and King Kalmāṣapāda of the solar dynasty once quarrelled with each other, and the King cursed and turned Śakti into a Rākṣasa. At this juncture Viśvā- mitra invoked Kiṅkara, a Rākṣasa attendant of his, into the body of Kalmāṣapāda, and induced by Kiṅkara, Kalmāṣapāda killed all the sons of Vasiṣṭha. (Ādi Parva, Chapter 175).


_______________________________
*6th word in left half of page 412 (+offset) in original book.

KIṄKARA II : Name of Kāla's stick. It is with this stick that Kāla kills living beings. “Like Kāla who holds the stick Kiṅkara.” (Karṇa Parva, Chapter 56, Verse 122).


_______________________________
*7th word in left half of page 412 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=किङ्कर&oldid=496228" इत्यस्माद् प्रतिप्राप्तम्