यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्करः, त्रि, (किञ्चित् करीति । दिवाविभेतृ त्र किं यत्तद्बहुष्वित्यच् ।) दासः । इत्यमरः । २ । १० । १७ ॥ (यदुक्तं पुराणे । “विप्रस्य किङ्करो भूपो वैश्योभूपस्य भूमिप ! । सर्व्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=किङ्करः&oldid=126806" इत्यस्माद् प्रतिप्राप्तम्