यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट गतौ । भयभीषयोः । इति कविकल्पद्रुमः ॥ (भ्वां- परं--सकं अकञ्च--सेट् ।) भीषा स्वतो भयोत्पादना । केटति जनो व्याघ्रो जनं भीषयतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट¦ गतौ सक॰ भये अक॰ भ्वा॰ पर॰ सेट्। केटति अकेटीत्किकेट प्रनिकटति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट¦ r. 1st cl. (केटति)
1. To go or approach.
2. To alarm or terrify.
3. To dread, to fear.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट m. a kind of ape Gal.

"https://sa.wiktionary.org/w/index.php?title=किट&oldid=276984" इत्यस्माद् प्रतिप्राप्तम्