संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरणः, पुं, (कीर्य्यन्ते विक्षिप्यन्ते रश्मयः अस्मात् “क्वॄपॄवृजिमन्दिनिधाञः क्युः” । उणां २ । ८१ । इति क्युः ।) सूर्य्यः । इति हेमचन्द्रः ॥ (कीर्य्यते परितः क्षिप्यतेऽसौ । कॄ + कर्म्मणि क्युः ।) सूर्य्य- रश्मिरिति भगीरथमाधव्यौ ॥ चन्द्रसूर्य्ययोरश्मि- रिति रायमुकुटः ॥ रत्नरश्मौ गभस्तिशब्दप्रयो- गात् सामान्यरश्मिः । तथा च भट्टिः । १ । ६ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरणः [kiraṇḥ], [कृ-क्यु Uṇ.2.81]

A ray or beam of light, a ray (of the sun, moon or any shining substance); रविकिरणसहिष्णु Ś.2.4; एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः Ku.1.3; Śānti.4.6; R.5.74; Śi.4.58; ˚मय radiant, brilliant.

A small particle of dust.

The sun. -Comp. -पतिः, -मालिन् m. the sun.

"https://sa.wiktionary.org/w/index.php?title=किरणः&oldid=506650" इत्यस्माद् प्रतिप्राप्तम्