यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोरः, पुं, (किञ्चित् शृणाति । शॄ हिंसायाम् । “किशोरादयश्च” । उणाम् । १ । ६६ । इति ओरन् । निपातनात् साधुः ।) अश्वशिशुः । (“कि- शोरं वडवा यथा” । इति महाभारतम् ॥) तैल पर्ण्योषधिः । सूर्य्यः । तरुणावस्थः । स तु एका- दशवर्षावधिपञ्चदशवर्षपर्य्यन्तवयस्कः । इति मे- दिनी ॥ कैशोरावस्थायुक्ते वाच्यलिङ्गोऽपि ॥ (यथा, श्रीभागवतटीकाकृत्स्वामिपादधृतवचनम् । “कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमापञ्चदशात् यौवनञ्च ततः परम्” ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर पुं।

अश्वबालः

समानार्थक:बाल,किशोर

2।8।46।2।2

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

जनक : अश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर¦ पुं कश--शब्दे किशोरा॰ निपा॰।

१ अश्वशिशौ

२ तैलपण्यौषधौ

३ सूर्य्ये च मेदि॰
“किञ्चिच्छूरः किशोरःस्यात् यतो हि दशमात् परम्। शूरत्वं दृश्यते किञ्चिदनुवृद्धंदिने दिने”

३ इत्युक्तावस्थापन्ने त्रि॰। स्त्रियां वयो-वाचित्वात् ङीष् किशोरी।
“कौमारं पञ्चमाव्दान्तंपौगण्ड दशतावधि। कैशोरमापञ्चदशात् यौवनञ्चंततः परम्” भाग॰ टीकाकृच्श्रीधरधृतवचनात् दशवर्षोत्तरंपञ्चदशाव्दपर्य्यन्तवयस्कःकिशोर इति बोध्यम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर¦ mfn. (-रः-रा-रं) Young, infantine. m. (-रः)
1. A colt.
2. The sun.
3. Benjamin, (Styrax benzoin.)
4. A youth, a lad, one from his [Page183-b+ 60] birth to the end of his fifteenth year: a minor in law अजातव्यवहारः becoming, after his fifteenth year, subject to suits at law or जातव्यवहार E. किम् what, used contemptuously, श to go, and ओरन् Unadi affix; also कन् added किशोरकः।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोरः [kiśōrḥ], [Uṇ.1.65]

A colt, cub, the young of any animal; केसरिकिशोरः &c. ततः किशोरा म्रियन्ते Av.12. 4.7.

A youth, lad, a boy below fifteen, a minor in law (अप्राप्तव्यवहारः); न बालो न किशोरस्त्वं बलश्च बलिनां वरः Bhāg.1.43.39.

The sun.

री A young one of any animal (as horse), mare; उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति Mk.1.19.

A maiden, a young woman.

A daughter; भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् Sundaralaharī.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर m. a colt AV. xii , 4 , 7 Hariv. R.

किशोर m. a youth , lad BhP.

किशोर m. the sun L.

किशोर m. Benjamin or Styrax Benzoin(= तैल-पर्ण्य्-ओषधि) L.

किशोर m. N. of a दानवHariv.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--A दानव who took part in the तारकामय. M. १७३. २१; १७७. 7.

"https://sa.wiktionary.org/w/index.php?title=किशोर&oldid=496296" इत्यस्माद् प्रतिप्राप्तम्