यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलयम्, क्ली पुं, (किञ्चित् ईषत् वा सलति । सल + बाहुलकात् कयन् । पृषोदरात् मलोपे साधुः ।) पल्लवः । इत्यमरः । २ । ४ । १४ ॥ स तु नवपत्रादि- युक्तशाखाग्रपर्व्वणि नवपत्रस्तवकः इति मधुः । इति भरतः ॥ (यथा गोः रामायणे । ४ । ५० । २८ । “तरुणादित्यसङ्काशान् रक्तैः किसलयैर्वृतान् । जातरूपमयैश्चापि चरद्भि र्मत्स्यकच्छपैः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय पुं-नपुं।

नूतनपत्रम्

समानार्थक:पल्लव,किसलय

2।4।14।2।2

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय¦ पुंन॰ किम् ईषत् सलति--सल गतौ बा॰ कयन्पृषो॰। नवपल्लवे अमरः।
“किसलयैः सलयैरिव पाणिभिः” रघुः। तारका॰ जातार्थे इतच्। किसलयित नवपल्लविते। किसलयश्च नवपत्रादियुक्तशाखाग्रस्थितः पल्लवः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय¦ mn. (-यः-यं) A sprout, a young shoot: see the preceding. E. As before, affix कयञ्; also किशलय।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय n. [ अस्m. L. ]a sprout or shoot , the extremity of a branch bearing new leaves Gaut. R. S3ak. etc.

किसलय Nom. P. यति, to cause to shoot or spring forth Prasannar.

"https://sa.wiktionary.org/w/index.php?title=किसलय&oldid=496306" इत्यस्माद् प्रतिप्राप्तम्