यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्ब, क ङ धृत्याम् । इति कविकल्पद्रुमः । (चुरां- आत्मं-अकं-सेट् ।) ओष्ठवर्गशेषोपधः । क ङ कुटुम्बयते । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥

कुटुम्बः, पुं, (कुटुम्बयते पालयति । कुटुम्ब + अच । यद्वा कुटुम्ब्यते पाल्यते सम्बध्यते वा । कुटुम्ब + कर्म्मणि घञ् ।) नाम । ज्ञातिः । बान्धवः । सन्ततिः । इति शब्दरत्नावली ॥ पोष्यवर्गः । इत्यमरमाला ॥ (यथा, मनुः । ११ । २२ ॥ “तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः । श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्ब¦ धृतौ चुरा॰ आत्म॰ अक॰ सेट्। कुटम्बयते अचुकुटुम्बत। कुटुम्बः प्रनिकुटुम्बयते।

कुटुम्ब¦ पु॰ न॰ कुटुम्ब--अच्।

१ पोष्यवर्गे अमरः

२ बान्धवे

३ सन्ततौ

४ नामनि शब्दरत्ना॰।
“कुटुम्बं बिभूयात् म्रातुर्योविद्यामधिगच्छतः। भागोयवीयस तत्र यदि विद्या-नुपालिनः” दा॰ भा॰ स्मृतिः
“तस्य भृत्यजनं ज्ञात्वाकुटुम्बांश्च महीपतिः। श्रुतशीले च विज्ञाय वृत्तिं धर्म्म्यांप्रकल्पयेत्”
“न निर्हारं स्त्रियः कुर्य्युः कुटुम्बाद्बहुमध्य-गात्”
“वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्म्मिणौ” मनुः स्वार्थो क। तत्रैव पुंन॰
“अयं निजः परोवेतिगणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटु-म्बकम्” हितो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्ब¦ r. 10th cl. (कुटुम्बयते) To support a family.

कुटुम्ब¦ m. (-म्बः)
1. A name.
2. A kinsman, a relation by descent
3. A connexion, a relation by the mother's side, by marriage, &c.
4. Offspring, progeny.
5. Family, race. E. कुटुम्ब to support a family, and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्ब [kuṭumba] कुटुम्बकम् [kuṭumbakam], कुटुम्बकम् A household, a family; परमियं ब्राह्मणी अस्मिन् कुटुम्बे Mbh. on P.I.4.2. उदारचरितानां तु वसुधैव कुटुम्बकम् H.1.68; Y.2.45; Ms.11.12,22; 8.166.

The duties and cares of a family; तदु- पहितकुटुम्बः R.7.71.

N. of the second astrological mansion (अर्थ).

वः, वम् A kinsman, a relation by descent or marriage.

Offspring, progeny.

A name.

Race.

A group, collection; Vikr. 1.92. -Comp. -कलहः, -हम् internal or domestic quarrels. कुटुम्बकलहादीशो$पि हालाहलं पपौ Subhāṣ. -भरः the burden of the family; भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् Ś.4.2; ˚चिन्तया Pt.5.4. -भूमिः the site where a house is built; कुटुम्बभूमिमानं तु वाटक्षेत्रविवर्जितम् Kāmikāgama 21.3. -व्यापृत a. (a father) who is provident and attentive to the good of the family.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्ब n. a household , members of a household , family ChUp. A1p. Mn. etc.

कुटुम्ब n. the care of a family , house-keeping (hence metaphorically care or anxiety about anything ; ifc. BhP. i , 9 , 39 )

कुटुम्ब n. N. of the second astrological mansion(= अर्थ) VarBr2.

कुटुम्ब mn. name L.

कुटुम्ब mn. race L.

कुटुम्ब mn. a relation (by descent , or by marriage from the mother's side) L.

कुटुम्ब mn. offspring , progeny L.

"https://sa.wiktionary.org/w/index.php?title=कुटुम्ब&oldid=496465" इत्यस्माद् प्रतिप्राप्तम्