यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुठारः, पुं स्त्री, (कोठतीत्यनेन । कुठ + करणे आरन् ।) अस्त्रविशेषः । कुडाल इति भाषा । तत्पर्य्यायः । सुधितिः २ परशुः ३ परश्वधः ४ । इत्यमरः । २ । ८ । ९२ ॥ कुठारी ५ पर्शुः ६ परश्वधः ७ पर्श्वधः ८ । इति तट्टीका ॥ कुठाटङ्कः ९ द्रुघणः १० । इति जटाधरः ॥ (यथा, श्रीमद्भागवते ३ । २५ । १२ । “तं त्वागताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम्” ॥)

कुठारः, पुं, (कुठ्यते छिद्यतेऽसौ । कुठ + कर्म्मणि आरन् ।) वृक्षः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुठार स्त्री-पुं।

कुठारः

समानार्थक:कुठार,स्वधिति,परशु,परश्वध

2।8।92।1।1

द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः। स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका॥

वृत्तिवान् : पर्श्वधहेतिकः

वैशिष्ट्य : पर्श्वधहेतिकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुठार¦ पुंस्त्री॰ कुठ--करणे आरन्। स्वनामख्याते काष्ठच्छेद-नसाधने अस्त्रभेदे स्त्रीत्वे गौरा॰ ङीष्।
“राजन्यो-च्चांसकूटक्रथनपटुरटद्घोरधारः कुठारः” प्रबीध॰।
“मातुःकेवलमेव यौवनवनच्छेदे कुठारावयम्” भर्त्तृ॰।
“तंत्वा गताहं शरण शरण्यं सभृत्यसंसारतरोः कुठारम्” भाग॰

३ ,

२५ ,

१२ , तल्लक्षणं हेमा॰ परि॰ ख॰ लक्षण-समुच्चये यथा-
“जमदग्निं प्रति शुक्रः प्रोवाच यथोपदेशं शुश्रूषो!निबोध परशोरुत्पत्तिं द्रव्यक्रमयोगं प्रमाणं चोत्तममध्य-माधमानां नराणां सपाणिः पाणिमुक्तैति द्विकर्म्मापरशुर्भवति। तत्र पञ्चाशत्पलिकः श्रेष्ठश्चत्वारिंशत्पलि-कोमध्यमस्त्रिंशत्पलिकः कनिष्ठ इति। जातप्राणस्यपुरुषस्य सर्वायसमयस्त्रिविधः परशुर्भवति सार्द्धपञ्चाङ्गुलंश्रेष्ठस्य, सार्द्धचतुरङ्गुलं मध्यमस्य, सार्द्धत्र्यङ्गुलंनिकृष्टस्य, मूलं विसृतम्भवति। तथा मध्ये सार्द्धपञ्चा-ङ्गुलं विसृतं चोत्तममध्यमकनिष्ठानां भवति। तथाङ्ग-मपि पञ्चदशोङ्गलमुत्तमस्य, सार्द्धत्रयोदशाङ्गुलं मध्यमस्य,द्वादशाङ्गुलं निकृष्टस्येति परशोःफलम्। तथोत्तमं द्वाद-शाङ्गुलायामं, मध्यमं दशाङ्गुलायाममधमम ष्टाङ्गुलाया-ममित्येवमपि त्रिविधं भवति। कुणपेष्विव दण्डप्रमाण-मुत्तममध्यमकनिष्ठभेदात्रिविधं शालकधबधन्वनशाका-[Page2075-a+ 38] जुनाशरीषशिंशपासनराजवृद्धेन्द्रवृद्धतिन्द कसोमवल्कश्वे-तकार्जुनप्रभृतीनां ह्रस्वप्रमाणो दण्डग्रन्थिर्भवेत्। यस्तुसपाणिः परशुः स यथाकामं प्रयोज्यः। कुणपलक्षणं तु कुणपशब्दे दृश्यं।

२ वृक्षे पु॰ शब्द-रत्ना॰। तस्येदम् शिवा॰ अण्। कौठार तत्सम्बन्धिनित्रि॰ स्त्रियां ङीप्। अल्पार्थे क। कुठारक क्षुद्रकुठारेपुंस्त्री॰ स्त्रियां कुठारिका।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुठार¦ mf. (-रः-री)
1. An axe.
2. A sort of hoe or spade. m. (-रः) A tree. E. कुठ a tree, and ऋ to go, affix अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुठारः [kuṭhārḥ] री [rī], री 1 An axe, or hatchet; मातुः केवलमेव यौवन- वनच्छेदे कुठारा वयम् Bh.3.11.

A sort of hoe or spade; Kau. A.2.3. -रः A tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुठार m. an axe R. Bhartr2. etc.

कुठार m. a sort of hoe or spade W.

कुठार m. a tree(= कुठ) L.

कुठार m. N. of a man g. शिवा-दि

कुठार m. of a नागMBh. i , 2156

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUṬHĀRA : A nāga born in Dhṛtarāṣṭra's family. It was burned to death at the serpent yajña of Janame- jaya. (Ādi Parva, Chapter 57, Verse 15).


_______________________________
*11th word in left half of page 448 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुठार&oldid=496482" इत्यस्माद् प्रतिप्राप्तम्