यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण् [kuṇ], I. 6 P. (कुणति, कुणित)

To support, aid.

To sound. -II. 1 P. (कुणयति)

To counsel, advise.

To converse or speak with.

To invite.

To salute.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण् cl.6 P. कुणति, to sound Dha1tup. xxviii , 45 ; to support or aid (with gifts , etc. ) ib. ; to be in pain (?) ib. : cl.10 P. कुणयति, to converse with , address , invite Dha1tup. xxxv , 41 ; ([ cf. Lat. cano])

"https://sa.wiktionary.org/w/index.php?title=कुण्&oldid=279940" इत्यस्माद् प्रतिप्राप्तम्