यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डली, [न्] पुं, (कुण्डलं अस्त्यस्य इति इनिः । कुण्डलाकारेण स्थितेरस्य तथात्वम् ।) सर्पः । इत्य- मरः । १ । ८ । ७ ॥ वरुणः । (कुण्डलं कुण्डलवदा- कारं शरीरे अस्त्यस्य ।) मयूरः । इति मेदिनी ॥ चित्तलमृगः । इत्यजयपालः । (विष्णुः । यथा, महाभारते १३ । १४९ । ११० । “अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः” ॥) कुण्डलयुक्ते, त्रि । इति मेदिनी । (यथा गोः रामा- यणे । ३ । ९ । ११ । “इमे च पुरुषा दिव्या यान्त्यस्य रथमन्तिकात् । परं शुभाः कुण्डलिनो युवानः खङ्गपाणयः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन् पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।2।1

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन्¦ पुंस्त्री कुण्डलं पाशाकारं वेष्टनं वा स्त्यस्य इनि।

१ सर्पे स्त्रियां ङीप्

२ वरुणे तस्य पाशास्त्रवत्त्वात् तथा-त्वम्।

३ मयूरे पुंस्त्री मेदि॰

४ चित्रमृगे

५ वेष्टनयुक्तेत्रि॰ स्त्रियां ङीष्। सा च (जिलेपी) इतिख्याते पक्वान्न-भेदे भावप्र॰ तत्पाकप्रकारो दर्शितो यथा[Page2093-b+ 38]
“नूतनं घटमानीयं तस्यान्तः कुशलोजनः। प्रस्थार्द्ध्वपरिमाणेन दध्नाऽम्लेन प्रलेपयेत्। द्विप्रस्थां समितां तत्र दध्यम्लंप्रस्थसम्मितम्। वृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपे-त्। आतपे स्थापयेत्तावद्यावद्याति तदम्लताम्। तत-स्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत्। परिभ्राम्यपरिभ्राम्प तत् सन्तप्ते घृते क्षिपेत्। पुनः पुनस्तदावृत्त्याविदध्यान्मण्डलाकृतिम्। तां सुपक्वां घृतान्नीत्वा सितापाकेतनुद्रये। कर्पूरादितुगन्धेन स्नपयित्वोद्धरेत्ततः। एषाकुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा। धातुवृद्धिकरीवृष्या रुच्या च क्षिप्रतर्पणी”। तन्त्रसारप्रसिद्धे मूलाधारस्थिते षट्चक्रमध्यवर्त्तिस्थेदेवीभेदे यथा
“ध्यायेत् कुण्डलिनीं सूक्ष्मां मूलाधारनिवासिनीम्। तामिष्टदेवतारूपां सार्द्धत्रिबलयान्विताम्। कोटिसौदामनीभासां स्वयम्भूलिङ्गवेष्टिनीम्। तामु-त्थाप्य महादेवीं प्राणमन्त्रेण साधकः। उद्यद्दिनकरो-द्द्योतां यावच्छ्वासं दृढासनः। अशेषाशुभशान्त्यर्थं समा-हितमनाश्चिरम्। तत्प्रभापटलव्याप्तं शरीरमपि चि-न्तयेत्” इति

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन्¦ mfn. (-ली-लिनी-लि) Having an earring. m. (-ली)
1. A name of VARUNA regent of the water.
2. A snake.
3. A peacock.
4. The spotted or painted deer. f. (-नी)
1. A Sakti or form of DURGA, wor- shipped by the Tantrikas.
2. A plant, (Meanispermum glabrum.)
3. Curds boiled with Ghee and spices. E. कुण्डल and earring, and इनि affix; the rings on the snake, the eyes in the peacock's tail, &c. being compared to this ornament.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन् [kuṇḍalin], (-नी f.)

Decorated with ear-rings.

Circular, spiral.

Winding, coiling (as a serpent). -m.

A snake. वामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि Udb.

A peacock.

An epithet of Varuṇa, and of Śiva.

The spotted or painted deer.

The golden mountain; काञ्चनाद्रौ सर्पे पुंसि तु कुण्डली Nm. -नी A form of Durgā or Śakti.

N. of a नाडी in Yoga.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन् mfn. decorated with ear-rings MBh. R. etc.

कुण्डलिन् mfn. circular , annulate , Hariv. 4664

कुण्डलिन् m. a snake Ra1jat. i , 2

कुण्डलिन् m. the spotted or painted deer L.

कुण्डलिन् m. a peacock L.

कुण्डलिन् m. the tree Bauhinia variegata Bhpr.

कुण्डलिन् m. N. of शिव

कुण्डलिन् m. of वरुणL.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇḍalin : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*4th word in right half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇḍalin : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*4th word in right half of page p12_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुण्डलिन्&oldid=496507" इत्यस्माद् प्रतिप्राप्तम्