यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्र, व्य, (“सप्तम्यास्त्रल्” । ५ । ३ । १० । इति त्रल् ।) कस्मिन् इति व्याकरणम् । कोथाय इति भाषा ॥ (यथा, माहानाटके । “हा ! सीता केन नीता मम हृदयगता केन वा कुत्र दृष्टा” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्र¦ अव्य॰ किम् + सप्तम्याः त्रल्--किमः कुः। कस्मिन्नित्यर्थे प्रश्नविषयेआक्षेपविषये च अधिकरणे
“हा सीता केन नीता ममहृदयगता केन वा कुत्र दृष्टो” महानाट॰
“कुत्राशिषःश्रुतिसुखा मृगतृष्णिरूपाः” भाग॰

७ ।

९ ।

२५ । ततो भवा-र्थेत्यप्। कुत्रत्य कस्मिन्भवे त्रि॰
“कस्यापि कुत्रत्य इहापिकस्मात्” भाग॰

५ ।

१० ।

२० ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्र(कहाँ)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्र [kutra], ind.

Where, in which place; कुत्र मे शिशुः Pt.1. प्रवृत्तिः कुत्र कर्तव्या H.1.

In which case; तेजसा सह जातानां वयः कुत्रोपयुज्यते Pt.1.328.

How little consistent with, or different from; कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः Bhāg.79.25. (कुत्र is sometimes used for the loc. sing. किम्). When connected with the particles चिद्, चन or अपि, कुत्र becomes indefinite in sense. कुत्रापि, कुत्रचित् कुत्रचन somewhere, anywhere; न कुत्रापि nowhere; कुत्रचित् कुत्रचित् in one place-in another place, here-here; विशिष्टं कुत्रचिद्बीजम् Ms.9.34.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्र ind. (fr. 1. कु) , where? whereto? in which case? when? RV. etc.

कुत्र ind. wherefore? Pan5cat. Hit.

कुत्र ind. कुत्र-क्व, where (this) -where (that) i.e. how distant or how different is this from that , how little is this consistent with that? BhP. vii , 9 , 25. कुत्रbecomes indefinite when connected with the particles अपि, चिद्e.g. कुत्रा-पि, anywhere , somewhere , wherever , to any place , wheresoever Pan5cat. Ma1rkP.

कुत्र ind. कुत्रा चिद्([ RV. ])or कुत्र चिद्([ R. etc. ]) , anywhere , somewhere , wheresoever

कुत्र ind. न कुत्र चिद्, nowhere , to no place whatsoever MBh. Pan5cat.

कुत्र ind. = कस्मिंश्-चिद्e.g. कुत्र चिद् अरण्ये, in a certain wood Pan5cat.

कुत्र ind. कुत्र चिद्-कुत्र चिद्, in one case-in the other case , sometimes-sometimes Mn. ix , 34

कुत्र ind. यत्र कुत्र चिद्, wherever it be , here or there Comm. on KapS. i , 69.

"https://sa.wiktionary.org/w/index.php?title=कुत्र&oldid=508226" इत्यस्माद् प्रतिप्राप्तम्