यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भपाद¦ त्रि॰ कुम्भ इव स्फीतः पादोऽस्य कुम्भपद्या॰ स्त्रीत्वेनविशेषोक्तेर्नान्त्यलोपः। घटतुल्यपादयुक्ते श्लीपदरोगयुतेस्त्रियां कुम्भपद्या॰ अन्त्यलोपः ङीष् च। कुम्भपदीइतिभेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भपाद¦ m. (-दः) A man with an enlarged leg. E. कुम्भ and पाद a foot.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भपाद/ कुम्भ--पाद mf( -पदी)n. having swollen legs bulging like a pitcher Pa1n2. 5-4 , 139.

"https://sa.wiktionary.org/w/index.php?title=कुम्भपाद&oldid=281760" इत्यस्माद् प्रतिप्राप्तम्