यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिलः, पुं, (कुम्भ + इलच् ।) चोरः । शालमत्स्यः । श्लोकार्थचौरः । श्यालः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिल¦ पु॰ कु--उम्भ--इलच् शक॰।

१ चौरे

२ श्लोकांर्थचौरे

३ शालमत्स्ये

५ श्याले च हेमच॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिल¦ m. (-लः)
1. A thief.
2. A plagiarist, a paraphrast.
3. A wife's brother.
4. A fish, the gilt-head.
5. A child begotten at undue seasons, or of an imperfect impregnation. E. कुम्भ as above, and इलच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिलः [kumbhilḥ], 1 A thief who breaks into a house.

A plagiarist.

A wife's brother.

A child of an imperfect impregnation or born at undue seasons.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिल m. a thief who breaks into a house (often in Prakrit kumbhI8laa Mr2icch. Vikr. etc. ) L.

कुम्भिल m. a plagiarist L.

कुम्भिल m. a wife's brother L.

कुम्भिल m. a child begotten at undue seasons or a child of an imperfect pregnation W.

कुम्भिल m. a kind of fish (the gilthead , Ophiocephalus Wrahl) L.

कुम्भिल etc. See. कुम्भ.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राक्षस with his city in the third Talam; फलकम्:F1: Br. II. २०. २८.फलकम्:/F a son of Bali. फलकम्:F2: वा. ५०. २७. ६८. ३२.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=कुम्भिल&oldid=496642" इत्यस्माद् प्रतिप्राप्तम्