यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुररः, पुं, (कुङ्शब्दे + “कुवः क्ररच्” । उणां ३ । १३३ । इति क्ररच् प्रत्ययः ।) कुरलपक्षी । तत्पर्य्यायः । उत्क्रोशः २ । इत्यमरः । २ । ५ । २३ ॥ खरशब्दः ३ क्रौञ्चः ४ पंक्तिचरः ५ खरः ६ । इति राजनिर्घण्टः ॥ (यथा महाभारते ३ नलोपाख्यान- पर्व्वणि । ६४ । ११० । “प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्” ॥ अयं जलचरान्तर्गतपक्षिविशेषः । यथा, -- “कुररवकमकराः कङ्कचटकपिकभृङ्गसारसाः । आडिदात्यूहहंसा जलकरटिकपिङ्गा टिट्टिभाद्याः । जलेचरा विहङ्गास्ते भासकाः खञ्जरीटकाः । इत्येते जलजा जीवाः” ॥ इति हारीते प्रथमे स्थाने ११ अध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरर पुं।

कुररः

समानार्थक:उत्क्रोश,कुरर

2।5।23।1।4

कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ। हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरर¦ पुंस्त्री॰ कुड् शब्दे क्ररन। (कुरल) विहगे अमरःस्त्रियां जातित्वात् ङीष्।
“तत्र मामनयद्रक्षः क्रोश-न्तीं कुररोमिव” भा॰ व॰ अ॰

९१

०८
“देवीं रोरूय-माणां कुररीमिवार्त्ताम्” भा॰ स॰

२३

५१ ङीषन्तः

२ मेष्यां हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरर¦ mf. (-रः-रा) An osprey; also another species of eagle. f. (-री) A sheep, an ewe.
2. A female osprey.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुररः [kurarḥ] लः [lḥ] , (लः) 1 An osprey; Y.1.174.

The plant Capparis Aphylla (Mar. पेंढ, वाघंटी, करील); Rām. 3.6.21.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरर m. (fr. 3. कुUn2. iii , 133 )an osprey Ya1jn5. i , 174 MBh. etc.

कुरर m. also another species of eagle W.

कुरर m. the plant Capparis aphylla Gal.

कुरर m. N. of a mountain BhP. v , 16 , 27

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. on the base of Meru. भा. V. १६. २६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kurara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 15, 2.


_______________________________
*7th word in left half of page p13_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kurara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 15, 2.


_______________________________
*7th word in left half of page p13_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुरर&oldid=496676" इत्यस्माद् प्रतिप्राप्तम्