यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुरः, पुं स्त्री, (कुर् इत्यस्फुटं शब्दं कुरति शब्दायते । कुर् + कुर् + कः ।) कुक्कुरः । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुर¦ पुंस्त्री॰ कुरित्यव्यक्तंशब्दं कोरति कुर--क। कुक्-कुरे रायमुकुटः
“कुर्कुराविव कूजन्तौ” अथ॰

७ ,

९५ ,

२ ,
“उपकर्त्तुमपि प्राप्तं निःस्व मन्वन्ति कुर्कुरम्” पञ्चत॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुरः [kurkurḥ], A dog (Mbh. on P.VIII.2.78); उपकर्तुमपि प्राप्तं निःस्वं मन्यन्ति कुर्कुरम् Pt.2.94. (v. l.) denominative कुर्कुरायति.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुर m. (= कुक्क्)a dog AV. VarBr2S. Pan5cat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kurkura is an onomatopoetic name for the dog in the Atharvaveda.[१] See also Śvan.

  1. vii. 95, 2. Cf. Zimmer, Altindisches Leben, 233.
"https://sa.wiktionary.org/w/index.php?title=कुर्कुर&oldid=496704" इत्यस्माद् प्रतिप्राप्तम्