यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका, स्त्री, (कुलत्था स्वार्थे संज्ञायां वा कन् अत इत्वम् ।) कुलत्थाकाराञ्जनप्रस्तरविशेषः । इत्य- मरः । २ । ९ । १०२ ॥ अस्य गुणपर्य्यायौ कुलत्थाशब्दे द्रष्टव्यौ । वनकुलत्थः । इति राजनिर्घण्टः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका स्त्री।

तुत्थविशेषः

समानार्थक:चक्षुष्या,कुलाली,कुलत्थिका

2।9।102।2।4

रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः। सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका¦ f. (-का)
1. A blue stone used as a collyrium. &c.
2. A sort of vetch, considered as a wild sort of the Dolichos biflorus. E. See the preceding, कन् added to कुलत्थ in the fem. form.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थिका f. a kind of Dolichos(See. अरण्यक्) Sus3r.

कुलत्थिका f. a blue stone used as a collyrium etc. L.

"https://sa.wiktionary.org/w/index.php?title=कुलत्थिका&oldid=496739" इत्यस्माद् प्रतिप्राप्तम्