यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिशम्, क्ली, पुं, (कुलौ हस्ते शेते अवतिष्ठते । कुल + शी + डः । यद्वा कुलिनः पर्व्वतान् श्यति दारय- तीति । शो + डः । “आतोनुपसर्गे कः” । ३ । २ । ३ । इति को वा ।) वज्रम् । इत्यमरभरतौ ॥ (यथा, कुमारे । १ । २० । “क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा- ववेदनाज्ञं कुलिशक्षतानाम्” ॥ कु ईषत् कुत्सितं वा लिशति । कु + लिश अल्पी- भावे गतौ च + कः ।) मत्स्यविशेषः । तत्पर्य्यायः । कण्टकाष्ठीलः २ । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते सूत्रस्थाने ६४ अध्याये । “तिमिमिङ्गिलकुलिशापाकमस्त्यनिरालकनन्दिवा- रलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः” ॥ कौ भूमौ लिशति अल्पीभवति कुंभूमिं लिशति गच्छति ह्रस्वतया प्राप्नोति वा ।) अस्थिसंहारवृक्षः । इति रत्नमाला ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश पुं-नपुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

1।1।47।1।3

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश¦ पुंन॰ कुलौ हस्ते शेते शी--ड, कुलिनः पर्वतान्श्यति शो--ड वा ईषत् लिशति कु + लिश--क--कौ लि-शति लिश--क वा यथायथं व्युत्पत्तिः।

१ इन्द्रायुधे वज्रेअशनिशब्दे

५७

४ पृ॰ तदुत्पत्त्यादिकमुक्तं तत्स्वरूपा-दिकं हेमा॰ परि॰ ख॰ लक्षणसमुच्चये औशनसधनुर्वेदोक्तवक्तं तस्य तत्रैव दृश्यम् विस्तरभयान्नोक्तम्
“असयः शक्तिकुलिशपाशर्ष्टि कणषाः शराः” भा॰ व॰

२० अ॰। [Page2139-a+ 38]
“अवेदनाज्ञं कुलिशक्षतानाम्” कुमा॰

२ मत्स्यभेदे पु॰त्रिका॰।

३ अस्थिसंहारवृक्षे रत्नमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश¦ mn. (-शः-शं)
1. The thunderbolt of INDRA.
2. A kind of fish. E. कुलि for कुल a bank, and श what rests, from शीञ् to sleep, &c. and क aff. [Page193-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिशः [kuliśḥ] शम् [śam], शम् 1 The thunderbolt of Indra; वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लभ्यते Ku.2.2; Pt.1; अवेदनाज्ञं कुलिश- क्षतानाम् Ku.1.2; R.3.68;4.88; Amaru.96.

Ved. An axe, a hatchet; स्कन्धांसीव कुलिशेना Rv.1.32.5.

The point or end of a thing; Me.63. -Comp. -करः, -धरः, -पाणिः an epithet of Indra; कान्तकुलिशकरवीर्यबलान् Ki.12.34. -नायकः a particular mode of sexual enjoyment. -शासनः An epithet of Śākyamuni.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलिश m. (fr. 1. कुand लिशfor रिशfr. रिश्) , an axe , hatchet RV. i , 32 , 5 and iii , 2 , 1 AV. MBh.

कुलिश n. [ अस्m. Naigh. Nir. and L. ]the thunderbolt of इन्द्रMBh. Ragh. Bhartr2. etc.

कुलिश n. (= वज्र)a diamond Megh. Ra1jat. vi , 273

कुलिश m. a sort of fish Sus3r.

कुलिश mn. the plant Heliotropium indicum L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuliśa : nt.: See Vajra.


_______________________________
*1st word in left half of page p96_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuliśa : nt.: See Vajra.


_______________________________
*1st word in left half of page p96_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuliśa, ‘axe,’ is mentioned in the Rigveda as used for the making of chariots,[१] and also in warfare,[२] while the Atharvaveda refers to its employment in cutting down trees.[३]

  1. iii. 2, 1.
  2. i. 32. 5.
  3. ii. 12, 3.

    Cf. Zimmer, Altindisches Leben, 252.
"https://sa.wiktionary.org/w/index.php?title=कुलिश&oldid=496789" इत्यस्माद् प्रतिप्राप्तम्