यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्मलम्, क्ली, (कुष् निष्कर्षे “कुषेर्लश्चं” । उणां ४ । १८७ । इति क्मलन् लश्चान्तादेशः ।) पापम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, अथर्व्ववेदे २ । ३० । ३ । “तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्मल¦ न॰ कुश--क्मलच् लश्चान्तादेशः।

१ पापे उज्ज्वलद॰।
“तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा” अथ॰

२ [Page2140-a+ 38]

३० ,

३० ।

२ तद्वति त्रि॰
“अपाष्ठाच्छृङ्गात् कुल्मलान्निरवोचमहंविषम्” अ॰ ४.६.५ , जिह्वा ज्या भवति कुल्मलम् अ. ५.१८.८ ,

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्मल¦ n. (-लं) Sin. E. कुष् to extract, क्मलन् Unadi affix, and ष changed to ल।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्मलम् [kulmalam], 1 Sin.

The part of an arrow by which the head is attached to the shaft.


कुल्माषम् (-सम्) Gruel.

षः A kind of grain. half-ripe barley; स हेम्यं कुल्माषान्खादन्तं बिभिक्षे Ch. Up. 1.1.2.

A hotch potch of half-boiled rice and pulse; Bhāg.5.9.11.

A kind f disease. -Comp. -अभिषुतम् gruel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्मल n. the part of an arrow or spear by which the head is attached to the shaft MaitrS. AV. (once कुर्मल) S3Br. iii

कुल्मल n. sin Un2. iv , 189.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulmala seems, in the Atharvaveda,[१] the Maitrāyaṇī Saṃhitā,[२] and the Śatapatha Brāhmaṇa,[३] to denote the neck of an arrow in which the shaft is fixed.

  1. iv. 6, 5;
    v. 18, 15.
  2. iii. 8, 1. 2.
  3. iii. 4, 4, 14.
"https://sa.wiktionary.org/w/index.php?title=कुल्मल&oldid=507089" इत्यस्माद् प्रतिप्राप्तम्