यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्यम्, क्ली, (कुल् बन्धे + क्यप् ।) अस्थि । इत्यमरः । २ । ६ । ६८ ॥ अष्टद्रोणपरिमाणम् । सूर्पम् । आमिषम् । इति मेदिनी ॥

कुल्यः, त्रि, (कुलस्यापत्यम् । “अपूर्ब्बपदादन्यतरस्या- मिति” । ४ । १ । १४० । इति यत् । यद्वा कुले भवः कुलाय हितः कुले साधुः वा दिगादित्वात् तत्र साधुरिवि वा यत् ।) कुलोद्भवः । कुलहितः । (यथा, भागवते ७ । ६ । १३ । “गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान्” ॥) मान्ये पुं इति । मेदिनी ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य नपुं।

अस्थिः

समानार्थक:कीकस,कुल्य,अस्थि

2।6।68।2।4

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

 : शिरोस्थिखण्डः, शरीरगतास्थिपञ्चरः, पृष्ठमध्यगतास्थिदण्डः, मस्तकास्थिः, पार्श्वास्थिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य¦ न॰ कुल--क्यप्।

१ अस्थ्नि अमरः।

२ अष्टद्रोणपरिमाणेशूर्पे

३ आमिषे च मेदि॰। कुले भवः यत्।

४ कुलजाते

५ मान्येच त्रि॰ मेदि॰। कुल + चतुरर्थ्या बला॰ य।

५ कुल-सन्निकृष्टदेशादौ त्रि॰। कुलाय हितं यत्।

६ कुलहितेत्रि॰
“वृत्तीश्च कुल्याः पशुभूतवर्गान्” भाग॰

७ ।

६ ।

१३ । कुल्यायां भवः यत् यलोपः।

९ कुल्याभवे त्रि॰
“नमःकुल्याय त्व सरस्याय च” यजु॰

१६ ,

३७ कृत्रिमेऽल्पे

१० स-रिद्भेदे स्त्री अमरः

११ पयःप्रणाल्याम्

१२ जीवन्त्या-मौषधौ

१२ नदीमात्रे च स्त्री॰ मेदि॰
“मैन्धवारण्यमासाद्यकुल्यानां कुरु दर्शनम्” भा॰ व॰

१०

४०

८ श्लो॰।
“घृत-कुल्याश्च दघ्नश्च नद्यो बहुशतास्तथा” भा॰ व॰

८५

३० श्लो॰। ऋषिकुल्या घृतकुल्या दधिकुल्या मधुकुल्या इत्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य¦ mfn. (-ल्यः-ल्या-ल्यं)
1. Of a good family, well-born, well descended.
2. Of or relating to a family or race. m. (-ल्यः) A counsellor. f. (-ल्या)
1. A river in general.
2. A canal, a channel for irrigation.
3. A ditch, a dyke or trench.
4. A drug or medicinal plant, (Cel- tis orientalis:) see जीवन्ती।
5. A chaste or virtuous woman, n. (-ल्यं)
1. A bone.
2. A measure of eight Dronas: see द्रोण
3. A win- nowing basket.
4. Flesh.
5. Friendly inquiry after family affairs or domestic accidents, condolence, congratulation, &c. E. कुल् to accumulate, and यत् affix, &c. [Page193-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य [kulya], a. [कुल-यत्]

Relating to a family, race, or corporation.

Well-born. -ल्यः A respectable man. ˚मातृबन्धुकुल्यगुणवत् सामन्तानामन्यतमेन˚ Kau. A.1.17. -ल्यम् 1 Friendly inquiry after family affairs (condolence, congratulation &c.).

A bone; 'अस्थि कुल्यं स्यात्' Ratna.; Mv.2.16.

Flesh.

A winnowing basket.

ल्या A virtuous woman.

A small river, canal, stream; कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः Ś.1.15; कुल्येवोद्यानपादपान् R.12.3,7.49; U.3.23, शाल्यर्थं कुल्याः प्रणीयन्ते Mbh. on P.III.6.5.

A dike, trench.

A measure of grain equal to 8 droṇas.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्य mf( आ)n. relating to a family or race Bhartr2. iii , 24 ( ifc. ) BhP. vii , 6 , 12 ; x , 57 , 1 (See. राज-क्)

कुल्य mf( आ)n. belonging to a congregation or corporation W.

कुल्य mf( आ)n. of good family , well-descended Pa1n2. 4-1 , 140

कुल्य m. a respectable man L.

कुल्य m. N. of a teacher (the pupil of पौष्पञ्जि) BhP. xii , 6 , 79

कुल्य m. a virtuous or respectable woman L.

कुल्य m. the medicinal plant Celtis orientalis(= जीवन्तिकौ-षधि) L.

कुल्य m. the plant Solanum longum L.

कुल्य n. friendly inquiry after family affairs or domestic accidents (condolence , congratulation , etc. ) W.

कुल्य 1. कुल्या. See. कुल.

कुल्य mfn. (fr. 2. कुल्या) , presiding over a river (as a deity) VS. xvi , 37.

कुल्य n. a receptacle for bones (left from a burnt corpse) MBh. i , 150 , 13 Hariv. 2098

कुल्य n. a bone L.

कुल्य n. flesh L.

कुल्य n. a winnowing basket L.

कुल्य n. a measure of eight द्रोणs L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a disciple of पौष्यञ्जि; learnt a hundred साम samhitas. भा. XII. 6. ७९. [page१-410+ ३५]
(II)--a son of आण्डिर, after whom the Kulya देश was called. Br. III. ७४. 6.
(III)--one of the four sons of जनापीड; his country, कुलयाः. वा. ९९. 6.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KULYA : A Ṛṣi who belonged to the line of disciples of Vyāsa. (Bhāgavata, 12th Skandha).


_______________________________
*3rd word in right half of page 438 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुल्य&oldid=496807" इत्यस्माद् प्रतिप्राप्तम्