यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम्भम्, क्ली, (कौ पृथिव्यां सुम्भति शोभते दीप्तिं प्राप्नोतीत्यर्थः । कु + सुभि + अच् इदित्वात् नुम् ।) स्वर्णम् । इति मेदिनी ॥ पुष्पंविशेषः । कुसुमफुल इति भाषा ॥ (यथा, ऋतुसंहारे वसन्तवर्णने ६ । “कुसुम्भरागारुणितैर्दूकूलै र्नितम्बविम्बानि विलासिनीनाम् । तन्वंशुकैः कुङ्कुमरागगौरैः अलङ्क्रियन्ते स्तनमण्डलानि” ॥) तत्पर्य्यायः । कमलोत्तमम् २ वह्निशिखम् ३ महा- रजनम् ४ । इत्यमरः । २ । ९ । १०६ ॥ पावकम् ५ पीतम् ६ पर्द्मोत्तरम् ७ रक्तम् ८ लोहितम् ९ वस्त्ररञ्जनम् १० अग्निशिखम् ११ । अस्य शाक- गुणाः । मधुरत्वम् । कटुत्वम् । उष्णत्वम् । विण्मूत्र- दोषमदनाशित्वम् । दृष्टिप्रसादनत्वम् । रुचि- प्रदत्वम् । अग्निदीप्तिकारित्वञ्च । इति राज- निर्घण्टः ॥ रूक्षत्वम् । कफवायुनाशित्वम् । पित्त- कारित्वञ्च । तत्तैलगुणाः । कटुत्वम् । उष्णत्वम् । त्रिदोषकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ कृमियक्ष्ममलनाशित्वम् । तेजोबलकारित्वञ्च । घर्षणेनास्य गुणाः । त्रिदोषकारित्वम् । पुष्टिबल- क्षयकण्डूकारित्वञ्च । इति राजनिर्घण्टः ॥ (कुसु- म्भशाकभक्षणे निषेधमाह तिथितत्त्वधृतोशनो- वचने यथा, -- “कुसुम्भं ललिताशाकं वृन्ताकं पूतिकां तथा । भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः” ॥)

कुसुम्भः, पुं, (“कुसेरुम्भोमेदेताः” । उणां । ४ । १०६ । इति उम्भ प्रत्ययः ।) कमण्डलुः । इत्यमरः । ३ । ३ । १३६ ॥ (यथा, मनौ । ६ । ५२ । “क्लप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्” ॥) महारजनवृक्षः । इति राजनिर्घण्टः ॥ (कुसुम फुल इति भाषा ॥ अस्य पर्य्याया यथा । “पद्मोत्तमविकाशः स्यात् कुसुम्भः शरटस्तथा” ॥ इति वैद्यकरत्नमालायाम् ॥ अस्य गुणाश्च यथा । “कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः” ॥ इति सुश्रुते सूत्रस्थावे ४६ अध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम्भ नपुं।

कुसुम्भम्

समानार्थक:कमलोत्तर,कुसुम्भ,वह्निशिख,महारजन

2।9।106।2।1

रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम्. स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कुसुम्भ पुं।

कमण्डलुः

समानार्थक:कमण्डलु,कुण्डी,करक,कुसुम्भ

3।3।136।2।1

स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्. स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्.।

सम्बन्धि1 : संन्यासी

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम्भ¦ पु॰ कुस--उम्भ नि॰ गुणाभावः। (कुसुम) पुष्पप्र-धाने वृक्ष अमरः। पुष्पादिप्रसवपरत्वे न॰।
“कुसुम्भंनालिकाशाकं वृन्ताकं पूतिकां तथा। भक्षयन् पतितस्तु-स्यादपि वेदान्तगोद्विजः” तिथित॰ उशनाः।
“कुसुम्भ वातलंरूक्षं रक्तपित्तकफापहम्” भावप्र॰।
“कटुर्विपाके कटुकःकफघ्नोविदाहिभावादहितः कुसुम्भः” सुश्रु॰। तस्यतैलगुणाः
“कुसुम्भतैलमल्पोष्णं गुरु स्वादु विटाहिच। चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम्” भावप्र॰। सुश्रुते तु तत्तैलगुणाः सामन्यत उक्ता यथा
“निम्बातसोकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्ल-कहस्तिकर्णपृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चला-विडङ्गज्योहिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवी-र्य्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठ-[Page2161-b+ 38] प्रमेहशिरोरोगहराणि चेति”।
“कुसुम्भशाकस्य सएवं” (त्रिफलासवः) सुश्रुते तस्यानुपानमुक्तम्।

२ कमण्डलौअमरः।
“क्लप्तकेसश्मश्रुः पात्री दण्डी कुसुम्भवान्” मनुः।

३ स्वर्ण्णे न॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम्भ¦ n. (-म्भं)
1. Safflower, (Carthamus tinctorios.)
2. Gold. m. (-म्भः) The water pot of the student and Sanyasi. E. कुस् to shine, and उम्भ Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम्भः [kusumbhḥ] म्भम् [mbham], म्भम् [Uṇ.4.16]

Safflower; कुसुम्भारुणं चारु चेलं वसाना Jag.; कुसुम्भरागारुणितैः सुदुकुलैः Ṛs.6.4.

Saffron.

The waterpot of an ascetic; Ms.6.52.-म्भम् Gold. -म्भः Mere outward affection (compared with the colour of safflower); hence कुसुम्भरागः also means affected love.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम्भ m. [ अम्n. L. ]safflower (Carthamus tinctorius) Sus3r. VarBr2S. S3is3. etc.

कुसुम्भ m. saffron (Crocus sativus) L.

कुसुम्भ m. " the water-pot of the student and संन्यासिन्"See. -वत्

कुसुम्भ m. outward affection (compared with the colour of safflower) Sa1h.

कुसुम्भ m. N. of a mountain BhP. v , 16 , 27

कुसुम्भ n. gold L.

"https://sa.wiktionary.org/w/index.php?title=कुसुम्भ&oldid=496918" इत्यस्माद् प्रतिप्राप्तम्