यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह त् क ङ विस्मायने । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-आत्मं-सकं-सेट् ।) ह्रस्वी । विस्मा- यनमन्यतो विस्मयोत्पादनम् । ङ कुहयते । कुह- केनेन्द्रजालिको लोकं विस्माययति इत्यर्थः । स्यातां कुहयते विस्मापयते हेतुतो भयमिति भट्टमल्लदर्शनाद्विस्मापने इति पाठ इत्येके । इति दुर्गादासः ॥

कुह, व्य, (“वा ह च छन्दसि” । ५ । ३ । १३ । इति हः । “कु तिहोः” । ७ । २ । १०४ । इति किमः कुः ।) कुत्र । वैदिकप्रयोगोऽयम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदे २ । १२ । ५ । “यं स्मा पृच्छन्ति कुह सेतिघोरमुतेमाहुर्नैषो अस्तीत्येनम्” ॥)

कुहः, पुं, (कुहयति विस्माययति ऐश्वर्य्यप्रभावेन यः । कुह + णिच् + अच् ।) कुवेरः । इति हेमचन्द्रः ॥ (क्ली, माया । कुहकम् । यथा, रामायणे २ । १०९ । २७ । सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवाहये । “अकुहः श्रद्दधानः सन् कार्य्याकार्य्यविचक्षणः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह¦ विस्मायने अद॰ आत्म॰ सक॰ सेट्। कुहयते अचुकुहत, कुहयां बभूव आस चक्रे कुहकम् कुहनम्।

कुह¦ अव्य॰ किम् + छन्दमि ह किमः कुः। कस्मिन्नित्यर्थे
“यस्मा पृच्छन्ति कुह सेति घोरम” ऋ॰

२ ।

१२ ।

५ ।
“स्वं वव्रिं कुह धित्सथः” ऋ॰

१ ।

५६ ।

९ । छन्दस्ये-[Page2162-a+ 38] वास्य प्रयोगः न लोके। कुहयति विस्माययति ऐश्वर्य्येणकुह--अच्।

२ कुवेरे पु॰ हेमच॰।

३ विस्मापके त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह¦ r. 10th cl, (कुहयते)
1. To surprise, to astonish, to excite wonder.
2. To cheat, to impose upon.

कुह¦ m. (-हः) A name of KUVERA, f. (-हा) A medicinal drug: see कटुकी ind. Where, whither, used in Vedas in place of कुत्र। E. कु vile, and हा to leave, affix ड।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहः [kuhḥ], 1 Kubera, the god of riches.

A rogue, cheat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह m. ( Pa1n2. 6-1 , 216 ) N. of कुबेरL.

कुह m. a rogue , cheat R. ii , 109 , 27 ( अ-क्, " no deceiver ").

कुह ind. (fr. 1. कु) , where? RV.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUHA : A prince of the Sauvīra kingdom. He was a follower of Jayadratha. (Vana Parva, Chapter 265, Verse 11).


_______________________________
*3rd word in right half of page 437 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुह&oldid=496926" इत्यस्माद् प्रतिप्राप्तम्