यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह् [kuh], 1 Ā. (कुहयते, कुहित)

To surprise, astonish.

To cheat, deceive.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुह् cl.10 A1. कुहयते, to surprise or astonish or cheat by trickery or jugglery Dha1tup. xxxv , 47.

कुह् See. विषू-क्.

"https://sa.wiktionary.org/w/index.php?title=कुह्&oldid=286965" इत्यस्माद् प्रतिप्राप्तम्