यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूट क ङ अप्रसादाप्रदोः । इति कविकल्पद्रमः ॥ (चुरां-आत्मं-अकं-सेट् ।) अप्रदा दानाभावः । क ङ कूटयते खलः स्फुटमप्यर्थं प्रसन्नं न करोति । किञ्चिन्न ददाति वेत्यर्थः । इति दुर्गादास ॥

कूट त् क दाहे । मन्त्रे । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) दीर्घो । अचुकूटत् । इति दुर्गादासः ॥

कूटः, पुं, (कूटयति दग्धीकरोति शापप्रभावेन सा- पराधान् इति । कूट दाहे + णिच् + अच् ।) अगस्त्यमुनिः । इति शब्दरत्नावली ॥

कूटः, पुं, स्त्री, (कूट्यते दातुं न शक्यते स्थावर त्वादिति । कूट अप्रदाने + कर्म्मणि घञ् ।) गृहम् । इति शब्दरत्नावली ॥

कूटः, पुं, क्ली, (कूट् + घञ् ।) निश्चलः । राशिः । (यथा, हेः रामायणे । १ । १४ । १५ । “अन्नकूटाश्च दृश्यन्ते बहवः पर्व्वतोपमाः” ॥) लौहमुद्गरः ॥ (यथा, भागवते । ४ । २५ । ८ । “एते त्वां संप्रतीक्षन्ते स्मरन्तो वैशसं तव । संपरेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः” ॥) माया । (यथा, महाभारते वनपर्व्वणि । “नैव धर्म्मेण तद्राज्यं नार्ज्जवेन न चौजसा । अक्षकूटमधिष्टाय हृतं दुर्य्योधनेन वै” ॥) पर्व्वतशृङ्गम् । (यथा, महाभारते आनुशासनिके । “अद्रीणामिव कूटानि धातुरक्तानि शेरते” ॥) तुच्छः । सीरावयवः । यन्त्रम् । फा~द् इति भाषा । (यथा, रामायणे । “वागुराभिश्च पाशैश्च कूटैश्च विविधैस्तथा” ॥) अनृतम् । इति मेदिनी ॥ भग्नशृङ्गषण्डः । इति हेमचन्द्रः ॥ कैतवम् । इत्यमरः । ३ । ३ । ३६ ॥ (यथा, भागवते । ६ । ५ । १० । “वाचः कूटन्तु देवर्षेः स्वयं विममृशुर्घिया” ॥ तद्वति त्रि । यथा, मनुः । ७ । ९० । “न कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून्” ॥ मिथ्याभूते त्रि । यथा, याज्ञवल्क्यः । “द्विगुणा वान्यथा ब्रूयुः कूटाःस्युः पूर्ब्बसाक्षिणः” ॥ पुरद्वारम् । यथा, महाभारते । ४ । ५ । १४ । “इयं कूटे मनुष्येन्द्र ! गहने महती शमी । भीमशाखा दुरारोहा श्मशानस्य समीपतः” ॥ अत्र कूटशब्दस्तु टीकाकृन्मतभेदेन अर्थान्तरे- ऽपि वर्त्तते । अग्रभागमात्रम् । यथा, रामायणे । “किरीटकूटैर्ज्वलितं शृङ्गारं दीप्तकुण्डलम्” ॥ भागवते च । ३ । १३ । २९ । “सवज्रकूटाङ्गनिपातवेग- विशीर्णकुक्षिः स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्म्मिभुजैरिवार्त्त- श्चुक्रोश यज्ञेश्वर ! पाहि मेति” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूट पुं-नपुं।

पर्वताग्रः

समानार्थक:कूट,शिखर,शृङ्ग

2।3।4।2।1

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

कूट पुं-नपुं।

धान्यादिराशिः

समानार्थक:पुञ्ज,राशि,उत्कर,कूट

2।5।42।2।5

पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्. स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

कूट पुं-नपुं।

माया

समानार्थक:प्रधान,प्रकृति,कूट

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : , गुणः, बुद्धिः

कूट पुं-नपुं।

निश्चलवस्तु

समानार्थक:कूट

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

कूट पुं-नपुं।

राशिः

समानार्थक:मेष,वृष,कूट

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

कूट पुं-नपुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

कूट पुं-नपुं।

असत्यवचनम्

समानार्थक:वितथ,अनृत,अलीक,कूट

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : , गुणः, शब्दः

कूट पुं-नपुं।

यन्त्रम्

समानार्थक:कूट

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : उपकरणम्

कूट पुं-नपुं।

अयोघनम्

समानार्थक:कूट

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

कूट पुं-नपुं।

सीराङ्गः

समानार्थक:कूट

3।3।37।1।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूट¦ अपवादे दानाभावे च चुरा॰ आत्म॰ सक॰ सेट्। कूटयतेअचुकूटत्--त। कूटयां--बभूव आस चकार चक्रे।

कूट¦ दाहे मन्त्रणे प्रच्छादने च अट॰ चुरा॰ उभय॰ सक॰ सेट्। कूटयति ते अचुकूटत्--त। कूटयां बभूव आस चकार चक्रे

कूट¦ पु॰ कूट--अच् यथायथं कर्म्मादौ घञ् वा।

१ अगस्त्यमुनौशब्दरत्ना॰।

२ गृहे पुंस्त्री शब्दरत्ना॰

३ निश्चले राशौ(ढेरी)
“अन्नकूटाश्च दृश्यन्ते वहवः पर्वतोपमाः” रामा॰।

४ लौहमुद्गरे

५ दम्भे

६ मायायाम्
“नैव धर्म्मेणतद्राज्यं नार्ज्जवेन नचौजसा। अक्षकूतपधिष्ठाय हुतंदुर्य्योधनेन तै” भा॰ व॰

१२

६६ ।

७ पर्व्वतशृङ्गे चित्र-कूटः त्रिकूटः।
“अद्रीणामिव कूटानि धातुरक्ताणिशेरते” भा॰ व्या॰

१९ अ॰।

८ तुक्के

९ हलावयवभेदे फाला-धारे

१० यन्त्रभेदे (कां द)
“वागुरापिश्च पाशैश्च कूटैश्च वि-विधैस्तथा” राभा॰।

११ असत्ये कृत्रिभे च पुंन॰ मेदि॰।
“तुलाशासनमानानां कूटकृन्नाणक{??} च” मनुः।

१२ कैत{??}
“वाचः कूटन्तु देवर्षेः स्वयं विभमृशुर्धिया” भाग॰

६ ,

५ ,

१० ,

१३ तद्वति त्रि॰
“मन्त्रोदुर्योधनस्य च कूटप्यधार्त्तराष्ट्रेण प्रेषणं[Page2164-a+ 38] पाण्डवान् प्रति” भा॰ आ॰

१ अ॰।
“न कूटैरायुधैर्हन्यात् युध्य-मानो रणे विपून्” मनुः।

१४ भग्नशृङ्गे पु॰ हेम॰ यथार्थस्यवस्तुनः स्वरूपप्रच्छादनेन

१५ अयथार्थवस्तुप्रकाशने
“ब्रह्मा-नुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य” भा॰ मौ॰

११ अ॰।

१६ पुरद्वारि शब्दचि॰
“इयं कूटे मनुष्येन्द्र!गहना महती शमी” भा॰ वि॰

१५

४ श्लो॰।

१७ अग्रमात्रे
“किरीटकूटर्ज्वलितम् शृङ्गारं दीप्तकुण्डलम्” रामा॰।
“वज्रकूटाङ्गनिपातनेग विशीर्ण्णकुक्षिः” भाग॰

३ ,

१३

२९ ,

१८ मिथ्याभूते त्रि॰ द्विगुणा वाऽन्यथा व्रूयुः कूटाः स्युःपूर्व्वसाक्षिणः” या॰ स्मृ॰।

१९ निश्चले त्रि॰ कूटस्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूट¦ r. 10th cl. (कूटयते)
1. To avoid or decline giving, to not give.
2. To render indistinct or unintelligible, to muddle or render confused or foul. (कूटयति)
1. To give pain.
2. To burn.
3. To call or invite, to counsel or advise.

कूट¦ mf. (-टः-टी) A house, a dwelling: see कुट mn. (-टः-टं)
1. The peak or summit of a mountain.
2. A water-jar.
3. A heap of grain, &c.
4. Uniform and elementary substance.
5. A hammer, a mallet.
6. A plough-share.
7. The body of a plough.
8. A trap for catching deer.
9. A concealed weapon, as a dagger in a wooden case, a sword- cane, &c.
10. Illusion.
11. Fraud, trick, deceit,
12. Untruth, Falsehood (or attributively,) false, untrue.
13. Vile, low.
14. An ox whose horns are broken. m. (-टः) The name of a saint, also named AGASTYA. E. कूट् to confuse, to withhold, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूट [kūṭa], a.

False; as in कूटाः स्युः पूर्वसाक्षिणः Y.2.8; दुस्तोषः कूटयोगिनाम् Bhāg.2.9.19.

Immovable, steady.

Despised.

टः, टम् Fraud, illusion, deception.

A trick, fraudulent or roguish scheme; अक्षकूटमधि- ष्ठाय हृतं दुर्योधनेन वै Mb.3.33.3.

A puzzling question, knotty or intricate point, as in कूटश्लोक, कूटान्योक्ति; वाचः कूटं तु देवर्षेः स्वयं विभमृशुर्धिया Bhāg.6.5.1.

Falsehood, untruth; oft. used in comp. with the force of an adjective; ˚वचनम् false or deceitful words; ˚तुला, ˚मानम् &c.

A summit or peak of a mountain; वर्धयन्निव तत्कूटानु- द्धतैर्धातुरेणुभिः R.4.71, Me.115; Māl.5.32.

Any projection or prominence.

The bone of the forehead with its projections, the crown of the head.

A horn, सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः Bhāg.4.25.8.

End, corner; Y.3.96.

Head, chief.

A heap, mass, multitude; अभ्रकूटम् 'a heap of clouds'; so अन्नकूटम् 'a heap of food'; Mv.6.32.

A hammer, an iron mallet.

A plough-share, the body of a plough.

A trap for catching deer; नश्येदभिमृशन्सद्यो मृगः कूट- मिव स्पृशन् Mb.12.68.52.

A concealed weapon, as a dagger in a woollen case or a sword in a stick.

A water-jar.

The door of a city; निर्ययुर्भवनात्त- स्मात्कूटमुद्गरपाणयः Rām.5.42.25.

A false coin; कूटं हि निषादानामेवोपकारकं न आर्याणाम् ŚB. on MS.6.1.52.

टः A house, dwelling.

An ox whose horns are broken.

An epithet of Agastya. -Comp. -अक्षः a false or loaded die; कूटाक्षोपधिदेविनः Y.2.22. -अगारम् an apartment on the top of a house; कूटागारैश्च संपूर्णामि- न्द्रस्येवामरावतीम् Rām.1.5.15. -अर्थः ambiguity of meaning. ˚भाषिता a tale, fiction. -उपायः a fraudulent plan, trick, stratagem. -कारः, -कारकः a rogue, a false witness; Ms.3.158. -कृत् a.

cheating, deceiving.

forging a document; Y.2.7.

bribing. (-m.)

a man of the writer caste (कायस्थ).

an epithet of Śiva. -कार्षापणः a false कार्षापण q. v. -कोष्ठम् a. compartment on the top of a building (Kāmikāgama 55.123-3); (कूटशाला and कूटागार are synonyms).-खङ्गः a sword-stick. -च्छद्मन् m. a cheat; पीड्यमानाः प्रजा रक्ष्याः कूटच्छद्मादिभिस्तथा Pt.1.343. -तुला a false pair of scales. -धर्म a. where falsehood is considered a duty (as a place, house, country, &c.). -पाकलः, -पर्वः -पूर्वः bilious fever to which elephants are subject (हस्तिवातज्वर); अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूट- पाकलः (अभिहन्ति Māl.1.39); (also sometimes written as कूटपालक). -पालकः a potter; a potter's kiln. -पाशः, -बन्धः a trap, snare, समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवन- कूटबन्धम् R.13.39. -मानम् false measure or weight.-मोहनः an epithet of Skanda. -यन्त्रम् a trap, a snare for deer, birds &c. -युद्धम् treacherous or unfair warfare; कूटयुद्धविधिज्ञे$पि तस्मिन्सन्मार्गयोधिनि R.17.69.

रचना a trap laid; Pt.2.85.

artifice, trick; अतर्क्या कुट्टनीकूटरचना हि विधेरपि Ks.57.115. -लेखः a falsified document; कृत्वाथ कूटलेखं सा विदग्धा मह्यमर्पयत् Ks.124.197. -शाल्मलिः f., m.

a species of the Śālmali tree.

a kind of tree with sharp thorns (regarded as one of the several instruments perhaps a club-with which the wicked are tortured in the world of Yama); see R.12.95 and Malli. thereon. -शासनम् a forged grant or decree; Ms.9.232. -संक्रान्तिः the passing of the sun into another zodiac when half the night is over. -साक्षिन् m. a false witness. -स्थ a.

standing at the top, occupying the highest place (said of a person who stands at the head in a geneological table).

silent; not at all moving or working; Mb.12.179.6. (-स्थः) the Supreme Soul (immovable, unchangeable, and perpetually the same); क्षरः सर्वाणि भूतानि कूटस्थो$क्षर उच्यते Bg.6.8;12.3. (-स्थः, -स्थम्) a kind of perfume (Mar. नखला).-स्वर्णम् counterfeit gold; Y.2.297. -हेमन् (as above); रज्यत्तुषारद्युतिकूटहेम तत्पाण्डु जातं रजतं क्षणेन N.22.52.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूट n. the bone of the forehead with its projections or prominences , horn RV. x , 102 , 4 AV. S3Br. AitBr.

कूट n. a kind of vessel or implement Kaus3. 16

कूट mn. any prominence or projection( e.g. अंस-क्, अक्षि-क्, qq. vv.)

कूट mn. summit , peak or summit of a mountain MBh. etc.

कूट mn. summit , head i.e. the highest , most excellent , first BhP. ii , 9 , 19

कूट mn. a heap , multitude( e.g. अभ्र-क्, a multitude of clouds) MBh. R. BhP.

कूट mn. part of a plough , ploughshare , body of a plough L.

कूट mn. an iron mallet MBh. xvi , 4 , 6

कूट mn. a trap for catching deer , concealed weapon (as a dagger in a wooden case , sword-stick , etc. ) R. Pan5cat.

कूट mn. ( अस्L. ; अम्)illusion , fraud , trick , untruth , falsehood L.

कूट mn. a puzzling question , enigma BhP. vi , 5 , 10 and 29

कूट m. a kind of hall(= मण्डप) Hcat.

कूट m. N. of a particular constellation VarBr2. xii , 8 and 16

कूट m. a subdivision of ग्रह-युद्धSu1ryas.

कूट m. a mystical N. of the letter क्षRa1matUp.

कूट m. N. of अगस्त्य(See. कुटज) L.

कूट m. of an enemy of विष्णुR. BhP. x

कूट mn. uniform substance (as the etherial element , etc. ) L.

कूट mn. a water-jar Hcar.

कूट mn. a kind of plant L.

कूट mf( ई). a house , dwelling(See. कुटand कुटी) L.

कूट mf( आ)n. not horned or cornuted (as an animal with incomplete continuations of the bone of the forehead) AV. xii , 4 , 3 TS. i Ka1t2h. etc.

कूट mn. false , untrue , deceitful Mn. Ya1jn5. Katha1s. etc.

कूट mn. base (as coins) Ya1jn5. ii , 241

कूट m. an ox whose horns are broken L.

कूट n. counterfeited objects (of a merchant) VarBr2. xiv , 3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Malla friend of कम्सा. Killed by बलराम. भा. X. ४२. ३७; ४४. २६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KŪṬA : One of the pugilists deputed by Kaṁsa to kill Śrī Kṛṣṇa and Balarāma when they went to Mathurā to witness the dhanuryajña. Cāṇūra, Muṣṭika, Śala and Kosala were the other prominent pugilists deput- ed by Kaṁsa for the purpose. (Bhāgavata, 10th Skandha).


_______________________________
*8th word in left half of page 448 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūṭa, a word found in the Rigveda,[१] the Atharvaveda,[२] and the Brāhmaṇas,[३] is of doubtful signification. On the whole, the most probable sense is hammer,[४] which suits every passage adequately. The St. Petersburg Dictionary renders it ‘horn,’ which is the sense accepted by Whitney[५] for the Atharvaveda passage where it occurs. Geldner[६] thinks that it means ‘trap.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूट न.
एक प्रकार का हथियार(आखेटक=शिकारी द्वारा प्रयुक्त), आप.श्रौ.सू. 9.14.14 (उपहार)

  1. x. 102, 4.
  2. viii. 8, 16.
  3. Aitareya Brāhmaṇa, vi. 24;
    Śatapatha Brāhmaṇa, iii. 8, 1, 15;
    Jaiminīya Brāhmaṇa, i. 49, 9;
    50, 2 (Journal of the American Oriental Society, 19, 114).
  4. So Bloomfield, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 546;
    Hymns of the Atharvaveda, 585.
  5. Translation of the Atharvaveda, 505.
  6. Vedische Studien, 1, 138;
    2, 7. Cf. von Bradke, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 46, 458;
    Kuhn's Zeitschrift, 34, 156;
    Weber, Indische Studien, 9, 222.
"https://sa.wiktionary.org/w/index.php?title=कूट&oldid=496949" इत्यस्माद् प्रतिप्राप्तम्