यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूड, शि घान्ये । भक्षे । इति कविकल्पद्रुमः । (तुदां- पर-अकं-सकञ्च-सेट् ।) षष्ठस्वरी । फलाभावे ऽप्यस्य कूटादौ पाठः प्राचामनुरोधात् । प्राञ्चोऽपि डान्तप्रस्तावादिमं कूटादौ पठितवन्तः । शि, कूडती कूडन्ती । घान्यं घनीभावः । कूडति दुग्धं वह्नियोगात् । कूडत्यन्नं लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूड¦ घनीभावे अक॰ भक्षणे सक॰ पर॰ तुदादि॰ सेट्। कूडतिअकूडीत्। चुकूड। प्रनिकूडति

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूड¦ r. 6th cl. (कूडति)
1. To be or become firm or solid.
2. To eat.
3. To graze.

"https://sa.wiktionary.org/w/index.php?title=कूड&oldid=287468" इत्यस्माद् प्रतिप्राप्तम्