यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्चः [kūrcḥ] र्चम् [rcam], र्चम् 1 A bunch of any thing, a bundle.

A handful of Kuśa grass; Mb.14.72.1.

A peacock's feather.

The beard; आगतमनध्यायकारणं सवि- शेषभूतमद्य जीर्णकूर्चानाम् U.4; or पूरयितव्यमनेन चित्रफलकं लम्ब- कूर्चानां तापसानां कदम्बैः Ś.6.

The tip of the thumb and the middle finger brought in contact so as to pinch &c.

The upper part of the rose, the part (or hair) between the eye-brows.

A brush.

Deceit, fraud.

Boasting, bragging.

Hypocrisy.

र्चः The head.

A store-room.

A seat of Kuśa grass (कुशासन); जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच Bṛi. Up.4.2.1.-Comp. -शिरस् n. the upper part of the palm of the hand and foot. -शीर्षः, -शेखरः the cocoanut tree.

"https://sa.wiktionary.org/w/index.php?title=कूर्चः&oldid=287833" इत्यस्माद् प्रतिप्राप्तम्