यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतिः, स्त्री, (कृ + भावे क्तिन् ।) करणम् । हिंसा । इति मेदिनी ॥ (पुरुषप्रयत्नः । कर्त्तृव्यापारः । क्रिया । यथा, मुग्धबोधे । “जगतां कारकः कृष्णः कृतिर्मुररिपोरियम्” ॥ पुं, ऋषिविशेषः । यथा, विष्णुपुराणे । ३ । ६ । ७ । “हिरण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः । प्रोवाच कृतिनामासौ शिष्येभ्यः स महामतिः” ॥ नृपभेदः । यथा, भार्कण्डेयपुराणे । ८ । २१ । “सप्ताश्वमेधानाहृत्य राजसूयञ्च पार्थिवः । कृतिर्नाम च्युतः स्वर्गात् असत्यवचनात् सकृत्” ॥ स तु जनकवंशजातः । यथा, भागवते । ९ । १३ । २६ । “बहुलाश्वो घृतेस्तस्य कृतिरस्य महाबलः” ॥ विंशत्यक्षरपादकछन्दोभेदः ॥ यथा, “कृतिः प्रकृ तिराकृतिः” ॥ विंशतिसङ्ख्या । कर्त्तनी । यथा, ऋग्वेदे । १ । १६९ । ३ । “ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सन्दधे” ॥ विष्णुः । यथा, महाभारते । १३ । १४९ । २२ । “अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृति¦ स्त्री कृ--क्तिन्।

१ पुरुषप्रयत्ने,

२ कर्त्तृव्यापारे,
“वृथाजातिस्तदायुष्मन्! कृतिर्यावन्न विद्यते” भा॰ व॰

१२

४८

३ श्लो॰

३ विंशत्यक्षरपादके छन्दोभेदे
“कृतिः प्रकृतिराकृतिः” वृ॰ र॰।

३ क्रियायाम् मेदि॰
“श्रीश्रीहर्षकवेः कृतिः कृतिमुदेतस्याभ्युदियादियम्” वैष॰

४ नृपभेदे पु॰
“सप्ताश्वमेधा-नाहृत्य राजसूयं च पार्थिवः। कृतिर्नामाऽच्यवत् स्वर्गा-दसत्यवचनात् सकृत्” मार्क॰ पु॰। स च जनकवंश्यः
“बहुलाश्वोघृतेस्तस्य कृतिरस्य महाबलः” भाग॰

९ ।

१३ ।

१६ मैथिलवंश्यनृपोक्तौ। कृ बषे--क्तिन्।

५ हिंसायां मेदि॰

६ विंशतिसंख्यायाम् कृतिकरः। कृत--बा॰ करणे इक्।

७ कर्त्तन्यां स्त्रो
“हन्तेषु खादिश्च कृतिश्च संदघे” ऋ॰

१ ।

१६

४ ।


“कृतिः कर्त्तनी” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृति¦ f. (-तिः)
1. Act, action, acting, doing, &c.
2. Injuring, hurt, hurt- ing.
3. A sort of metre, a stanza of four lines, with twenty sylla- bles in each. E. कृ to do, to injure, क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतिः [kṛtiḥ], f. [कृ-क्तिन्]

Doing, manufacturing, making, performing.

Action, deed.

Creation, literary work, composition; (तौ) स्वकृतिं गापयामास कविप्रथमपद्धतिम् R.15.33,64,69; N.22.155.

Magic, enchantment.

Injuring, killing; स कृत्या चकितो गत्वा मुनिं वव्रे पुरोहितम् Bm.1.27.

The number '2'.

An enchantress, a witch.

A knife.

Way-laying; hurting, injuring (Ved.).

A square number.

(in drama) Confirmation of any obtainment.

Comp. करः an epithet of Rāvaṇa.

one practising magic, a witch.-साध्यत्वम् the state of being accomplished by exertion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृति f. the act of doing , making , performing , manufacturing , composing S3Br. x ChUp. Pan5cat. Ka1s3. etc.

कृति f. action , activity MBh. iii , 12480 Bha1sha1p. Tarkas.

कृति f. creation , work Vop.

कृति f. literary work Ma1lav. Ragh. Pa1n2. 6-2 , 151 Ka1s3.

कृति f. a house of relics DivyA7v.

कृति f. " magic "See. -कर

कृति f. a witch(See. कृत्या) Devi1m.

कृति f. a kind of अनुष्टुभ्metre (consisting of two पादs of twelve syllables each and a third पादof eight syllables) RPra1t.

कृति f. another metre (a stanza of four lines with twenty syllables in each) RPra1t.

कृति f. (hence) the number twenty VarBr2.

कृति f. a collective N. of the metres कृति, प्रक्, आक्, विक्, संक्, अभिक्, and उत्कृति

कृति f. a square number VarBr2.

कृति f. (in dram. ) confirmation of any obtainment Sa1h. Das3ar. Prata1par.

कृति f. N. of the wife of संह्रादand mother of पञ्च-जनBhP. vi , 18 , 13

कृति m. N. of several persons MBh. ii , 320 and 1882 Hariv. BhP. Ma1rkP.

कृति m. of a pupil of हिरण्य-नाभVa1yuP.

कृति f. hurt , hurting , injuring L.

कृति mf. a kind of weapon , sort of knife or dagger RV. i , 168 , 3.

कृति etc. See. ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of बहुलाश्व, and father of the great वशिन्--the last of the Maithilas (of the Janaka line). भा. IX. १३. २६; Br. III. ६४. २३; वा. ८९. २३; Vi. IV. 5. ३१-2.
(II)--a son of नहुष. भा. IX. १८. 1; Br. III. ६८. १२; Vi. IV. १०. 1.
(III)--a son of Babhru and father of उशिक. भा. IX. २४. 2.
(IV)--a son of चाक्षुष Manu. Br. II. ३६. ७९ and १०६.
(V)--a वानर chief. Br. III. 7. २४१.
(VI)--a Sutapa god. Br. IV. 1. १४.
(VII)--a son of Bhautya Manu. Br. IV. 1. ११४.
(VIII)--one of the two best सामगस्. वा. ६१. ४८; ६२. ६७. [page१-430+ २३]
(IX)--a son of मणिवर. वा. ६९. १६१.
(X)--a son of वसिष्ठ, one of the seven sages of ऋतु सावर्ण. वा. १००. ९६.
(XI)--a son of शतध्वज and father of अञ्जन. Vi. IV. 5. ३१.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṚTI I : A Sage who belonged to the order of the disciple of Vedavyāsa. Jaimini was the disciple of Vyāsa, and Sumantu the son of Jaimini. Sumantu had a son called Sutvā, and Sukarmā was the son of the latter. He had two disciples called Hiraṇyanābha alias Kausalya and Pauṣpiñji. Kṛti was a disciple of Hiraṇyanābha, and he composed twentyfour Saṁhitās for the Sāma- veda and taught them to his disciples. (Viṣṇu Purāṇa, Part 3, Chapter 6).


_______________________________
*1st word in left half of page 432 (+offset) in original book.

KṚTI II : A saintly King who flourished in the court of Yamarāja. (Sabhā Parva, Chapter 8, Verse 9).


_______________________________
*2nd word in left half of page 432 (+offset) in original book.

KṚTI III : A Viśvadeva (universal deva). (Anuśāsana Parva, Chapter 91, Verse 35).


_______________________________
*3rd word in left half of page 432 (+offset) in original book.

KṚTI IV : A synonym of Mahāviṣṇu. (Anuśāsana Parva, Chapter 149, Verse 22).


_______________________________
*4th word in left half of page 432 (+offset) in original book.

KṚTI V : A King of Sūkaradeśa. He presented hundred elephants to Yudhiṣṭhira. (Sabhā Parva, Chapter 52, Verse 25).


_______________________________
*5th word in left half of page 432 (+offset) in original book.

KṚTI VI : A son of Nahuṣa. Nahuṣa had five other sons called Yati, Yayāti, Saṁyāti, Āyati and Viyati. Kṛti was the sixth son and the youngest of the lot.


_______________________________
*6th word in left half of page 432 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛti.--From one passage in the Rigveda,[१] where the Maruts are described as having Kṛtis, Zimmer[२] concludes that the word means a dagger used in war. But there is no evidence that Kṛti was ever a human weapon. See Asi.

  1. i. 168, 3.
  2. Altindisches Leben, 301. Cf. Schrader, Prehistoric Antiquities, 221.
"https://sa.wiktionary.org/w/index.php?title=कृति&oldid=497078" इत्यस्माद् प्रतिप्राप्तम्