यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्वन्¦ त्रि॰ कृ--ङ्वनिप् तुक् च। कर्त्तरि।
“तदिन्द्रावआ भर येना दंशिष्ठ कृत्वने” ऋ॰

८ ,

२५ ,

२४ , स्त्रियां ङीप्रश्चान्तादेशः।
“महासिवेम्नः सहकृत्वरी बहुम्--यशः-पटं तद्भटचातुरीतुरी” नैष॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्वन् [kṛtvan], a Ved.

Causing, effecting &c.

Active, diligent, busy; येना दंसिष्ठ कृत्वेन Rv.8.24.25.

Practising magic.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्वन् mf( वरी)n. causing , effecting( ifc. ) La1t2y.

कृत्वन् mf( वरी)n. active , busy RV. viii , 24 , 25 ; ix , 65 , 23 ; x , 144 , 3

कृत्वन् etc. See. ib.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛtvan.--In one passage of the Rigveda[१] the word Kṛtvan in the plural is mentioned with the Ārjīkas and the five peoples. Pischel[२] thinks that it means a people, and Sāyaṇa expressly says that the Kṛtvans designate a country.[३] The name in that case would point to some connexion with the Kurus or Krivis. Hillebrandt,[४] however, thinks that the word is an adjective which qualifies Ārjīkas and designates this people as magicians, being applied to them by an opponent. In favour of this view, he quotes Hiouen Thsang's statement[५] that the neighbouring kings held the base Kaśmīrians in such scorn as to refuse all alliance with them, and to give them the name of Ki-li-to, or Kṛtyas. He suggests that the Ārjīkas settled in Kasmīr in ancient times already had the same evil reputation as their successors in later days.

  1. ix. 65, 23.
  2. Vedische Studien, 2, 209.
  3. Kṛtvāna iti deśābhidhānam.
  4. Vedische Mythologie, 1, 136, 137
  5. Cunningham, Aneient Gevgraphy of India, 93.

    Cf. Roth, St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=कृत्वन्&oldid=473213" इत्यस्माद् प्रतिप्राप्तम्