यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमुक¦ पु॰ क्रमुक + पृषो॰। गुवाकवृक्षे तस्योत्पत्तिकथा शत॰ब्रा॰

६ ।

६ ।

२ ।

११
“सा कार्मुकी स्यात्। देवाश्चासुराश्चोभये प्राजापत्याअस्पर्धन्त ते देवा अग्निमनीकं कृत्वा सुरानभ्यायं स्तस्या-र्चिषः प्रगृहीतस्यासुरा अग्रं प्रावृश्चंस्तदस्यां प्रत्यतिष्ठ-त्स कृमुकोऽभवत्तस्मात् सस्वादु रसोहि तस्मादु लोहितोचिर्हि स एषोऽग्निरेव यत् कुमुकोऽग्निमेवास्मिन्न तत्सम्भूतिं दधाति”। कृमुकस्येयम् अण् ङीप्। कार्मुकीकुमुकसम्बन्धिन्यां समिधि स्त्री

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमुक m. a kind of tree Ka1t2h. xix , 10 S3Br. vi , 6 , 2 , 11 Kaus3. 28 Mahi1dh. on VS. xi , 70 (See. कार्मुक, क्रुमुक, and क्रमुक.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛmuka is the name in the Kāṭhaka Saṃhitā.[१] and the Śatapatha Brāhmaṇa[२] of a species of wood used for fuel.[३]

  1. xix. 10.
  2. vi. 6, 2, 11.
  3. Ibid. (Krāmuha as applied to samidh).
"https://sa.wiktionary.org/w/index.php?title=कृमुक&oldid=473216" इत्यस्माद् प्रतिप्राप्तम्