यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णायसम्, क्ली, (कृष्णं कालं आयसम् ।) स्वार्थे अण् ।) कृष्णवर्णलौहम् । इति रत्नमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णायस¦ न॰ कर्म्म॰ जातौ अच् समा॰। लौहभेदे रत्नमा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णायस¦ n. (-सं) Iron, crude or black iron. E. कृष्ण black, and अयस iron.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णायस/ कृष्णा n. id. ChUp. MBh. Sus3r. (See. काला-य्and कार्ष्णा-य्.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇāyasa (‘black metal’), ‘iron,’ is referred to in the Chāndogya Upaniṣad (vi. 1, 6). See also Ayas and Kārṣṇāyasa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=कृष्णायस&oldid=497212" इत्यस्माद् प्रतिप्राप्तम्