यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृसरः, पुं, (डु कृ ञ् करणे + “कृधूमादिभ्यः कित्” । उणां ३ । ७३ । इति सरन् किच्च । बाहुलकात् न षत्वम् ।) कृशरः । इति जटाधरः ॥ (यथा, छन्दोगपरिशिष्टे -- “तिलतण्डुलसम्पक्वः कृसरः सोऽभिधीयते” ॥ खिचुडी इति भाषा । यथा, च मनौ ५ । ७ । “वृथा कृसरसंयावं पायसापूपमेव च । अनुपाकृतमांसानि देवान्नानि हवीषि च” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृसर नपुं।

तिलौदनः

समानार्थक:कृसर,तिलौदन

2।9।50।2।4

यवागूरुष्णिका श्राणा विलेपी तरला च सा। म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः। गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृसर¦ पु॰ कृ--सर किच्च बा॰ न षत्वम्।
“तिलतण्डुलसम्पक्वः कृसरः सोऽभिधीयते” छ॰ प॰ उक्ते तिलखण्डमिश्रिते पक्वे तण्डुले (खेचडी) कृतान्नभेदे स्त्री भावप्र॰कृतान्नशब्दे दृश्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृसर¦ m. (-रः)
1. A dish consisting of sesamum and grain.
2. A mix- ture of rice and peas with a few spices. E. कॄ to scatter, सर Unadi affix; also कृशर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृसरः [kṛsarḥ], = कृशर q. v. Mb.12.36.33; Ms.5.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृसर m. ( Pa1n2. 8-3 , 59 Va1rtt. 1 ; often spelt कृशर)a dish consisting of sesamum and grain (mixture of rice and peas with a few spices) Shad2vBr. v , 2 Kaus3. A1s3vGr2. Gobh. Mn. etc.

कृसर m. pl. id. Sus3r. Katha1s.

कृसर n. id. MBh. Ma1rkP.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛsara, a term denoting a mess of rice and sesamum, often mentioned in the Sūtras, occurs in the Ṣaḍviṃśa Brāhmaṇa.[१]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृसर पु.
तिल के बीजों से मिश्रित, घी से आवृत उबले हुए चावल की खिचड़ी, जो बटलोइ्र में पकायी जाती है (स्थालीपाक) और जिस पर यजमान-पत्नी दृष्टिपात करती है, और खा लेती है (अर्थात् पत्नी द्वारा द्रष्टव्य एवं भक्षणीय), गो.गृ.सू. 2.7.9.11 (सीमन्तोन्नयन)। यह भोजन नापित को दिया जाता है 9.7 (चूडाकरण)। ‘अन्वष्टका’ में यह एक हर्विद्रव्य है, आश्व.गृ.सू. 2.5.2; मूलजातविधे भोजयेत्, मा.श्रौ.सू. 11.2.11

  1. v. 2. Cf. Weber, Omina und Portenta, 315 et seq.
"https://sa.wiktionary.org/w/index.php?title=कृसर&oldid=497221" इत्यस्माद् प्रतिप्राप्तम्