यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूरम्, क्ली, (के बाहुशिरसि भूषणतां याति । या गत्यां + ऊरः । अलुक् समासः ।) अलङ्कार- विशेषः । ताड इति भाषा । तत्पर्य्यायः । अङ्गदम् २ । इत्यमरः । २ । ६ । १०७ ॥ (यथा, महा- भारते । ६ । ६७ । २१ । “पादानां भूषणानाञ्च केयूराणाञ्च सर्व्वशः । राशयश्चात्र दृश्यन्ते भीष्मभीमसमागमे” ॥)

केयूरः, पुं, रतिबन्धविशेषः । यथा, -- “स्त्रीजङ्घे चैव संपीड्य दीर्भ्यामालिङ्ग्य सुन्दरीम् । कारयेत् ष्ठापनं कामी बन्धः केयूरसंज्ञकः” ॥ इति स्मरदीपिका ॥ अप्रि च । “स्त्रीणां जङ्घान्तराविष्टौ गाढमालिङ्ग्य सुन्दरीम् । कामयेद्विपुलं कामी बन्धः केयूरसंज्ञकः” ॥ इति रतिमञ्जरी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर पुं-नपुं।

प्रगण्डाभूषणम्

समानार्थक:केयूर,अङ्गद

2।6।107।2।1

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्. केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर¦ पु॰ के बाहुशिरसि याति या--ऊर किच्च अलुक् समा॰। (वाजु) (ताड)

१ बाहुभूषणे अमरः।
“विदूरे केयूरे कुरुकरयुगे रत्नवलयम्” सा॰ द॰
“केयूरबन्धोच्छ्रसितैर्नुनोद” रघः।

२ रतिबन्धभेदे पु॰ स च द्विधा।
“स्त्रोजङ्घे चैव[Page2241-a+ 38] संपीड्य दोर्भ्यामालिङ्ग्य सुन्दरीम्। कारयेत् स्थापनं कामीबन्धः केयूरसंज्ञितः” स्मरदीपिका।
“स्त्रीणां जङ्घान्त-राविष्टो गाढमालिङ्ग्य सुन्दरीम्। कामयेद्विपुलं कामीबन्धः केयूरसंज्ञितः”। रतिमञ्जरी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर¦ n. (-रं) A bracelet worn on the upper arm. E. क the head, here implying the head of the arm, यु to join, ऊर aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूरः [kēyūrḥ] रम् [ram], रम् [के बाहुशिरसि यति, या-ऊर किच्च अलुक् समा˚ Tv.] A bracelet worn on the upper arm, an armlet; केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः Bh.2.19; R.6.68; Ku.7.69. -रः A kind of coitus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर n. a bracelet worn on the upper arm MBh. R. Ragh. etc.

केयूर m. id. Bhartr2. ii , 16

केयूर m. a kind of coitus

केयूर m. N. of a समाधिKa1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=केयूर&oldid=497261" इत्यस्माद् प्रतिप्राप्तम्