यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केल् [kēl], 1 P. (केलति, केलित)

To shake.

To sport, be frolicsome.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केल् cl.1 P. केलति, to shake , tremble Dha1tup. xv , 30 ; to go or move ib. ; to be frolic-some , sport(See. Prakrit कील्= क्रीड्) W.

"https://sa.wiktionary.org/w/index.php?title=केल्&oldid=294896" इत्यस्माद् प्रतिप्राप्तम्