यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशी, [न्] त्रि, (प्रशस्ताः केशाः सन्त्यस्य ।) प्रशस्त- केशयुक्तः । इत्यमरः । २ । ६ । ४५ ॥

केशी, [न्] पुं, (केशः सर्व्वज्ञा शक्तिरस्यास्तीति ।) विष्णुः । इति त्रिकाण्डशेषः ॥ दैत्यभेदः । इति मेदिनी ॥ (यथा, हरिवंशे । ८० । ६५ । “यस्मात्त्वया हतः केशी तस्मात् मच्छासनं शृणु । केशवो नाम नाम्ना वै ख्यातो लोके भविष्यषि” ॥ केशाः केसरा सन्त्यस्य ।) सिंहः । इति शब्द- रत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन् पुं।

प्रशस्तकेशः

समानार्थक:केशव,केशिक,केशिन्

2।6।45।2।3

अवटीटोऽवनाटश्चावभ्रटो नतनासिके। केशवः केशिकः केशी वलिनो वलिभः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन्¦ त्रि॰ केश + प्राशास्त्ये भूम्निवा इनि।

१ प्रशस्तबहुकेश-युक्ते
“वहतामिन्द्र केशिना” ऋ॰

३ ।

४१ ।

९ स्त्रियां ङीप्। केशिनैदंख र्थे वा अण्।
“गाथिविदथिकाशीत्यादिना” पा॰ प्रकृतिभावः। कैशिन तत्सब्बन्धिनि केशयुक्तेच स्त्रियां ङीप्।
“कैशिनीरेवेमा अप्येतर्हि प्रजाःप्रजायन्ते” शत॰ व्रा॰

११ ।

८ ।

४ ।

६ ।

२ केशतुल्यकार्ष्ण्ययुक्तेत्रि॰ स्त्रियां ङीप्।
“तमग्रुवः केशिवीः सं हि रेभिरे” ऋ॰

१ ,

१४

० ,

८ ,
“केशिनीः केशस्पानीयोर्द्धभाविकार्ष्ण्योपेताःज्वाला” भा॰। केशिविद्याप्रकाशके

२ गृहपतिस्वामि-भेदे पु॰। केशीगृहपतीनामुह सम्राड् दुघा शार्द्दूलो-जघान” इत्यादि शत॰ ब्रा॰

११ ,

८ ,

४ , उक्तम्। तत्सम्बन्घाच्च प्रजानां केशयुक्तत्वम् उपसंहारे
“ततो-हैव स उत्ससाद कैशिनीरेवेमा अप्येतर्हिप्रजाःजायन्ते” इत्युक्तत्वात्।
“एवमुपदिष्टः स केशी ततोदेशात् उत्स-साद विनष्टोऽभूत्तस्मादेतर्हि इदानीमपि वर्त्तमानाः प्रजाकैशिनीरेव केशवत्यएव अथ वा केशिसम्बन्धित्वो जा-यन्ते केशिना वृद्धिकरविद्यया लब्धत्वात्” भा॰

४ द्वापर-युगीये कृष्णनिहतेऽसुरभेदे केशिनिसूदनशब्दे विवृतिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन्¦ mfn. (-शी-शिनी-शि) Having fine hair. m. (-शी)
1. A name of VISHNU or KRISHNA.
2. The name of a Daitya or demon killed by KRISHNA.
3. A lion. f. (-शिनी)
1. A kind of grass, (Andropogon aculeatum.)
2. Spikenard, (Valeriana jatamansi.) E. केश hair, इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन् [kēśin], m. [केश-इनि]

A lion.

N. of a Rākṣasa slain by Kṛiṣṇa.

N. of another Rākṣasa who carried Devasenā and who was slain by Inrda.

An epithet of Kṛiṣṇa.

One having fine hair. -Comp. -निषूदनः, -मथनः epithets of Kṛiṣṇa; Bg.18.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन् mfn. ( Pa1n2. 5-2 , 109 ) having fine or long hair (said of रुद्र[See. कपर्दिन्] , of his female attendants , of female demons , and of men) AV. xi , 2 , 18 (See. RV. x , 136 , 1 ff. ) and 31 ; xii , 5 , 48 ; xiv , 2 , 59

केशिन् mfn. having a mane (as इन्द्र's and अग्नि's horses) RV.

केशिन् mfn. having tips (as rays or flames) RV. i , 140 , 8 and 151 , 6

केशिन् m. " N. of रुद्र"(See. before)

केशिन् m. of विष्णुL.

केशिन् m. " a horse "(See. before)

केशिन् m. a lion L.

केशिन् m. N. of an असुरslain by कृष्णMBh. Hariv. etc.

केशिन् m. of a son of वसु-देवand कौशल्याBhP. ix , 24 , 47

केशिन् m. ( Pa1n2. 6-4 , 165 ) N. of दार्भ्यor दाल्भ्य

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Vasudeva and कौशल्य; the family of. भा. IX. २४. ४८.
(II)--an asura friend of कम्सा. Set up by him, केशिन् appeared in Vraja as a huge horse and attacked कृष्ण with his feet. Being thrown off by कृष्ण, he fell at a dis- tance. Recovering his consciousness, he once again attack- ed कृष्ण when the latter thrust his arm into his mouth until he was suffocated to death. भा. X. 2. 1; ३६. २०; ३७. 1-8, २५; ४३. २५; II. 7. ३४; वा. ९८. १००; Vi. V. 1. २४; 4. 1-2; १२. २१. [page१-461+ २५]
(III)--a दानव king; फलकम्:F1:  Br. IV. २९. १२४.फलकम्:/F defeated and slain by पुरूरवस् when he was forcibly taking away चित्रलेखा and उर्वशी. The latter was handed over to Indra. फलकम्:F2:  M. २४. १२, २३-5.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Keśin is the name of a people occurring in the Śatapatha Brāhmaṇa,[१] where their king is mentioned as learning from Khaṇḍika the atonement for a bad omen at the sacrifice.

  1. xi. 8, 4, 6. Cf. Pānini, vi. 4, 165;
    Eggeling, Sacred Books of the East, 44, 131, 134.
"https://sa.wiktionary.org/w/index.php?title=केशिन्&oldid=497315" इत्यस्माद् प्रतिप्राप्तम्