यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरम्, क्ली, (के जले सरतीति । सृ + अच् ।) हिङ्गुः इति हेमचन्द्रः ॥ नागकेसरपुष्पम् । कासीसम् । स्वर्णम् । इति राजनिर्घण्टः ॥

केसरः, पुं, (के वृक्षशिरोऽवच्छेदे उच्छ्रितदेशे इत्यर्थः सरति । सृ + अच् ।) नागकेशरवृक्षः । तुरङ्गस्कन्धकेशः । (यथा, रघुवंशे । ४ । ६७ । “विनीताध्वश्रामास्तस्य सिन्धुतीरविचेष्टनैः । दुधुवुर्वाजिनः स्कन्धान् लग्नकुङ्कुमकेसरान्” ॥) सिंहस्कन्धकेशः । (यथा, पञ्चतन्त्रे । १ । २०४ । “व्याकीर्णकेसरकरालमुखा मृगेन्द्रा नागाश्च भूरि मदराजि विराजमानाः” ॥) वकुलवृक्षः । (यथा, रघुवंशे । ९ । ३६ । “ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम्” ॥) पुन्नागवृक्षः । किञ्जल्कः । इति हेमचन्द्रः ॥

केसरः, पुं क्ली, (के जले सरतीति । सृ + पचाद्यच् । हृलदन्तादिति अलुक्समासः ।) किञ्जल्कः । हि- ङ्गुनि, पुं स्त्री । इति रभसः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर पुं-नपुं।

पद्मकेसरः

समानार्थक:किञ्जल्क,केसर

1।10।43।1।4

करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्. संवर्तिका नवदलं बीजकोशो वराटकः॥

पदार्थ-विभागः : अवयवः

केसर पुं।

पुन्नागः

समानार्थक:पुंनाग,पुरुष,तुङ्ग,केसर,देववल्लभ

2।4।25।2।4

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

केसर पुं-नपुं।

बकुलः

समानार्थक:केसर,बकुल

2।4।64।1।2

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

केसर पुं।

चाम्पेयः

समानार्थक:चाम्पेय,केसर,नागकेसर,काञ्चनाह्वय

2।4।65।1।2

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः। जया जयन्ती तर्कारी नादेयी वैजयन्तिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर¦ न॰ के जले सरति सृ--अच्। केशरशब्दार्थे तत्र विवृतिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर¦ mn. (-रः-रं) A filament. m. (-रः)
1. A lion.
2. A horse.
3. The name of a horse or lion, &c., see केशर।
4. A plant, (Mimusops elengi.)
5. A tree used in dying, (Rottleria Tinctoria.) nf. (-रं-री) Asafœtida. n. (-रं)
1. Gold.
2. Sulphate of iron.
3. The flower of the Nageswar. E. के on the head, सृ to go, ट aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर n. the hair (of the brow) VS. xix , 91

केसर (in classical literature usually केशर) m. or n. (?) , the mane (of a horse or lion) R. S3ak. Pan5cat. etc.

केसर n. the tail of the Bos grunniens (used as a fan for driving away flies) L.

केसर mn. ( अस्L. ; अम्)the filament of a lotus or of any vegetable R. Sus3r. S3ak. etc.

केसर n. a fibre (as of a Mango fruit) Sus3r.

केसर m. the plants Rottleria tinctoria , Mimusops Elengi , and Mesua ferrea MBh. xiii , 5042 R. Lalit. Kum. Megh.

केसर n. the flower of those plants L.

केसर mfn. ( अस्, आ, अम्)Asa foetida L.

केसर n. gold L.

केसर n. sulphate of iron L.

केसर n. N. of a metre (of 4 x 18 syllables)

केसर m. N. of a mountain MBh. vi , 11 , 23 ; ([ cf. Lat. eoesaries ; Angl.Sax. haer ; Eng. hair ; Germ. Haar.])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Mt. from whose summits the सीता descends. भा. V. १७. 6.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kesara, Kesarin : m.: Name of a mountain.

It is the seventh of the seven mountains of the Śākadvīpa 6. 12. 21, 13; the distance in yojanas between these mountains doubles as one moves from one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the wind blowing from it is laden with filaments of flowers (kesarayuto yato vātaḥ pravāyati) 6. 12. 21 (which explains the name of the mountain); the Modākin Varṣa belongs to the mountain Kesara (kesarasya tu modākī) 6. 12. 24.


_______________________________
*3rd word in right half of page p315_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kesara, Kesarin : m.: Name of a mountain.

It is the seventh of the seven mountains of the Śākadvīpa 6. 12. 21, 13; the distance in yojanas between these mountains doubles as one moves from one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the wind blowing from it is laden with filaments of flowers (kesarayuto yato vātaḥ pravāyati) 6. 12. 21 (which explains the name of the mountain); the Modākin Varṣa belongs to the mountain Kesara (kesarasya tu modākī) 6. 12. 24.


_______________________________
*3rd word in right half of page p315_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=केसर&oldid=497319" इत्यस्माद् प्रतिप्राप्तम्